हुतात्मन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From हुत (huta, sacrificed) +‎ आत्मन् (ātman, soul).

Pronunciation[edit]

Noun[edit]

हुतात्मन् (hutātman) stemm

  1. (neologism) a martyr
    • 1997, Śyāmalā, Himācala Kalā, Saṃskr̥ti, aura Bhāṣā Akādamī, page 4:
      जयन्ति ते हुतात्मानः शान्ति-सौहार्दवाहकाः।
      jayanti te hutātmānaḥ śānti-sauhārdavāhakāḥ.
      Win those martyrs, who spread love and peace.
    • 1959, Śrinivāsa Śāstrī, Candramahapatih, page 275:
      सहस्रशो बलिवीरा हुतात्मानः कस्मै लाभाय हसन्तः शूलमारोहन्ति?
      sahasraśo balivīrā hutātmānaḥ kasmai lābhāya hasantaḥ śūlamārohanti?
      A thousand times, for what benefit, do the laughing, brave martyrs mount the stake?
    • 2000, Milinda Verlekara, Kārgila vijaya uvāca, page 131:
      वयमपि हुतात्मानः भवेम। देशाय बलिदानं सार्थं भवेत्।
      vayamapi hutātmānaḥ bhavema. deśāya balidānaṃ sārthaṃ bhavet.
      We all should be martyrs. Martyrdom for the country be purposeful.

Declension[edit]

Masculine an-stem declension of हुतात्मन् (hutātman)
Singular Dual Plural
Nominative हुतात्मा
hutātmā
हुतात्मानौ / हुतात्माना¹
hutātmānau / hutātmānā¹
हुतात्मानः
hutātmānaḥ
Vocative हुतात्मन्
hutātman
हुतात्मानौ / हुतात्माना¹
hutātmānau / hutātmānā¹
हुतात्मानः
hutātmānaḥ
Accusative हुतात्मानम्
hutātmānam
हुतात्मानौ / हुतात्माना¹
hutātmānau / hutātmānā¹
हुतात्मनः
hutātmanaḥ
Instrumental हुतात्मना
hutātmanā
हुतात्मभ्याम्
hutātmabhyām
हुतात्मभिः
hutātmabhiḥ
Dative हुतात्मने
hutātmane
हुतात्मभ्याम्
hutātmabhyām
हुतात्मभ्यः
hutātmabhyaḥ
Ablative हुतात्मनः
hutātmanaḥ
हुतात्मभ्याम्
hutātmabhyām
हुतात्मभ्यः
hutātmabhyaḥ
Genitive हुतात्मनः
hutātmanaḥ
हुतात्मनोः
hutātmanoḥ
हुतात्मनाम्
hutātmanām
Locative हुतात्मनि / हुतात्मन्¹
hutātmani / hutātman¹
हुतात्मनोः
hutātmanoḥ
हुतात्मसु
hutātmasu
Notes
  • ¹Vedic