हेति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Verb[edit]

हेति

  1. Devanagari script form of heti, which is third-person singular future active of होति (hoti, to be, to exist)

Sanskrit[edit]

Etymology[edit]

From the root हि (hi) +‎ -ति (-ti), from Proto-Indo-European *ǵʰey- (dart, projectile); cognate with English goad and Scottish Gaelic gath (arrow, dart).

Pronunciation[edit]

Noun[edit]

हेति (hetí) stemf or m

  1. a missile
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.3.14:
      परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् ।
      अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥
      pári ṇo hetī́ rudrásya vṛjyāḥ pári tveṣásya durmatírmahī́ gāt.
      áva sthirā́ maghávadbhyastanuṣva mī́ḍhvastokā́ya tánayāya mṛḷa
      May Rudra's missile turn aside and spare us, may the great wrath of the impetuous One avoid us.
      Turn, O Bounteous God, thy strong bow from our princes, and be thou gracious to our progeny and offspring.
  2. a shot, flame
  3. the weapon of Agni
  4. any weapon

Declension[edit]

Feminine i-stem declension of हेति (hetí)
Singular Dual Plural
Nominative हेतिः
hetíḥ
हेती
hetī́
हेतयः
hetáyaḥ
Vocative हेते
héte
हेती
hétī
हेतयः
hétayaḥ
Accusative हेतिम्
hetím
हेती
hetī́
हेतीः
hetī́ḥ
Instrumental हेत्या / हेती¹
hetyā́ / hetī́¹
हेतिभ्याम्
hetíbhyām
हेतिभिः
hetíbhiḥ
Dative हेतये / हेत्यै² / हेती¹
hetáye / hetyaí² / hetī́¹
हेतिभ्याम्
hetíbhyām
हेतिभ्यः
hetíbhyaḥ
Ablative हेतेः / हेत्याः² / हेत्यै³
hetéḥ / hetyā́ḥ² / hetyaí³
हेतिभ्याम्
hetíbhyām
हेतिभ्यः
hetíbhyaḥ
Genitive हेतेः / हेत्याः² / हेत्यै³
hetéḥ / hetyā́ḥ² / hetyaí³
हेत्योः
hetyóḥ
हेतीनाम्
hetīnā́m
Locative हेतौ / हेत्याम्² / हेता¹
hetaú / hetyā́m² / hetā́¹
हेत्योः
hetyóḥ
हेतिषु
hetíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Masculine i-stem declension of हेति (hetí)
Singular Dual Plural
Nominative हेतिः
hetíḥ
हेती
hetī́
हेतयः
hetáyaḥ
Vocative हेते
héte
हेती
hétī
हेतयः
hétayaḥ
Accusative हेतिम्
hetím
हेती
hetī́
हेतीन्
hetī́n
Instrumental हेतिना / हेत्या¹
hetínā / hetyā́¹
हेतिभ्याम्
hetíbhyām
हेतिभिः
hetíbhiḥ
Dative हेतये
hetáye
हेतिभ्याम्
hetíbhyām
हेतिभ्यः
hetíbhyaḥ
Ablative हेतेः / हेत्यः¹
hetéḥ / hetyáḥ¹
हेतिभ्याम्
hetíbhyām
हेतिभ्यः
hetíbhyaḥ
Genitive हेतेः / हेत्यः¹
hetéḥ / hetyáḥ¹
हेत्योः
hetyóḥ
हेतीनाम्
hetīnā́m
Locative हेतौ / हेता¹
hetaú / hetā́¹
हेत्योः
hetyóḥ
हेतिषु
hetíṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Tamil: ஏதி (ēti)