हेति

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 02:15, 23 September 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-European *ǵʰeyt- (dart, projectile); cognate with English goad and Scottish Gaelic gath (arrow, dart).

Pronunciation

Noun

हेति (hetí) stemf or m

  1. a missile
  2. a shot, flame
  3. the weapon of अग्नि (agni)
  4. any weapon

Declension

Feminine i-stem declension of हेति (hetí)
Singular Dual Plural
Nominative हेतिः
hetíḥ
हेती
hetī́
हेतयः
hetáyaḥ
Vocative हेते
héte
हेती
hétī
हेतयः
hétayaḥ
Accusative हेतिम्
hetím
हेती
hetī́
हेतीः
hetī́ḥ
Instrumental हेत्या / हेती¹
hetyā́ / hetī́¹
हेतिभ्याम्
hetíbhyām
हेतिभिः
hetíbhiḥ
Dative हेतये / हेत्यै² / हेती¹
hetáye / hetyaí² / hetī́¹
हेतिभ्याम्
hetíbhyām
हेतिभ्यः
hetíbhyaḥ
Ablative हेतेः / हेत्याः² / हेत्यै³
hetéḥ / hetyā́ḥ² / hetyaí³
हेतिभ्याम्
hetíbhyām
हेतिभ्यः
hetíbhyaḥ
Genitive हेतेः / हेत्याः² / हेत्यै³
hetéḥ / hetyā́ḥ² / hetyaí³
हेत्योः
hetyóḥ
हेतीनाम्
hetīnā́m
Locative हेतौ / हेत्याम्² / हेता¹
hetaú / hetyā́m² / hetā́¹
हेत्योः
hetyóḥ
हेतिषु
hetíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Masculine i-stem declension of हेति (hetí)
Singular Dual Plural
Nominative हेतिः
hetíḥ
हेती
hetī́
हेतयः
hetáyaḥ
Vocative हेते
héte
हेती
hétī
हेतयः
hétayaḥ
Accusative हेतिम्
hetím
हेती
hetī́
हेतीन्
hetī́n
Instrumental हेतिना / हेत्या¹
hetínā / hetyā́¹
हेतिभ्याम्
hetíbhyām
हेतिभिः
hetíbhiḥ
Dative हेतये
hetáye
हेतिभ्याम्
hetíbhyām
हेतिभ्यः
hetíbhyaḥ
Ablative हेतेः / हेत्यः¹
hetéḥ / hetyáḥ¹
हेतिभ्याम्
hetíbhyām
हेतिभ्यः
hetíbhyaḥ
Genitive हेतेः / हेत्यः¹
hetéḥ / hetyáḥ¹
हेत्योः
hetyóḥ
हेतीनाम्
hetīnā́m
Locative हेतौ / हेता¹
hetaú / hetā́¹
हेत्योः
hetyóḥ
हेतिषु
hetíṣu
Notes
  • ¹Vedic