𑀆𑀬𑀭𑀺𑀬

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Prakrit

[edit]

Etymology

[edit]

Inherited from Sanskrit आचार्य (ācārya).

Noun

[edit]

𑀆𑀬𑀭𑀺𑀬 (āyariyam (Devanagari आयरिय) (Ardhamagadhi)

  1. teacher, Acharya
    • Ṇamokāra :
      𑀡𑀫𑁄 𑀅𑀭𑀺𑀳𑀦𑁆𑀢𑀸𑀡𑀫𑁆
      𑀡𑀫𑁄 𑀲𑀺𑀤𑁆𑀥𑀸𑀡𑀫𑁆
      𑀡𑀫𑁄 𑀆𑀬𑀭𑀺𑀬𑀸𑀡𑀫𑁆
      𑀡𑀫𑁄 𑀉𑀯𑀚𑁆𑀛𑀸𑀬𑀸𑀡𑀫𑁆
      𑀡𑀫𑁄 𑀮𑁄𑀏 𑀲𑀯𑁆𑀯𑀲𑀸𑀳𑀽𑀡𑀫𑁆
      ṇamo arihantāṇam
      ṇamo siddhāṇam
      ṇamo āyariyāṇam
      ṇamo uvajjhāyāṇam
      ṇamo loe savvasāhūṇam
      I bow to the Arihants,
      I bow to the Siddhas,
      I bow to the Acharyas,
      I bow to the Upādhyāyas,
      I bow to all sadhus in the world.

Further reading

[edit]