क्रुद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit क्रुद्ध (kruddha).

Pronunciation

[edit]

Adjective

[edit]

क्रुद्ध (kruddh) (indeclinable, Urdu spelling کردھ)

  1. angry, furious
    Synonym: ग़ुस्सा (ġussā)
    वह क्रुद्ध होके चिल्लाने लगा।
    vah kruddh hoke cillāne lagā.
    He became angry and started to shout.

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *krudᶻdʰás, from the root *krawdʰ- (to be angry). See क्रुध्यति (krudhyati) for cognates.

Pronunciation

[edit]

Adjective

[edit]

क्रुद्ध (kruddhá) stem

  1. irritated, provoked, angry (with locative, dative or genitive or with उपरि (upari) or प्रति (prati))
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.15.3:
      अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑।
      स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम्अ॒भित॒: परि॑ ष्ठुः॥
      aṅhoyúvastanvàstanvate ví váyo mahádduṣṭáraṃ pūrvyā́ya.
      sá saṃváto návajātastuturyātsiṅháṃ ná kruddhámabhíta: pári ṣṭhuḥ.
      Averting woe, they labour hard to bring him, the ancient, plenteous food as power resistless.
      May he (Agni), born newly, conquer his assailants: round him they stand as round an angry lion.
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

[edit]
Masculine a-stem declension of क्रुद्ध (kruddhá)
Singular Dual Plural
Nominative क्रुद्धः
kruddháḥ
क्रुद्धौ / क्रुद्धा¹
kruddhaú / kruddhā́¹
क्रुद्धाः / क्रुद्धासः¹
kruddhā́ḥ / kruddhā́saḥ¹
Vocative क्रुद्ध
krúddha
क्रुद्धौ / क्रुद्धा¹
krúddhau / krúddhā¹
क्रुद्धाः / क्रुद्धासः¹
krúddhāḥ / krúddhāsaḥ¹
Accusative क्रुद्धम्
kruddhám
क्रुद्धौ / क्रुद्धा¹
kruddhaú / kruddhā́¹
क्रुद्धान्
kruddhā́n
Instrumental क्रुद्धेन
kruddhéna
क्रुद्धाभ्याम्
kruddhā́bhyām
क्रुद्धैः / क्रुद्धेभिः¹
kruddhaíḥ / kruddhébhiḥ¹
Dative क्रुद्धाय
kruddhā́ya
क्रुद्धाभ्याम्
kruddhā́bhyām
क्रुद्धेभ्यः
kruddhébhyaḥ
Ablative क्रुद्धात्
kruddhā́t
क्रुद्धाभ्याम्
kruddhā́bhyām
क्रुद्धेभ्यः
kruddhébhyaḥ
Genitive क्रुद्धस्य
kruddhásya
क्रुद्धयोः
kruddháyoḥ
क्रुद्धानाम्
kruddhā́nām
Locative क्रुद्धे
kruddhé
क्रुद्धयोः
kruddháyoḥ
क्रुद्धेषु
kruddhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्रुद्धा (kruddhā́)
Singular Dual Plural
Nominative क्रुद्धा
kruddhā́
क्रुद्धे
kruddhé
क्रुद्धाः
kruddhā́ḥ
Vocative क्रुद्धे
krúddhe
क्रुद्धे
krúddhe
क्रुद्धाः
krúddhāḥ
Accusative क्रुद्धाम्
kruddhā́m
क्रुद्धे
kruddhé
क्रुद्धाः
kruddhā́ḥ
Instrumental क्रुद्धया / क्रुद्धा¹
kruddháyā / kruddhā́¹
क्रुद्धाभ्याम्
kruddhā́bhyām
क्रुद्धाभिः
kruddhā́bhiḥ
Dative क्रुद्धायै
kruddhā́yai
क्रुद्धाभ्याम्
kruddhā́bhyām
क्रुद्धाभ्यः
kruddhā́bhyaḥ
Ablative क्रुद्धायाः / क्रुद्धायै²
kruddhā́yāḥ / kruddhā́yai²
क्रुद्धाभ्याम्
kruddhā́bhyām
क्रुद्धाभ्यः
kruddhā́bhyaḥ
Genitive क्रुद्धायाः / क्रुद्धायै²
kruddhā́yāḥ / kruddhā́yai²
क्रुद्धयोः
kruddháyoḥ
क्रुद्धानाम्
kruddhā́nām
Locative क्रुद्धायाम्
kruddhā́yām
क्रुद्धयोः
kruddháyoḥ
क्रुद्धासु
kruddhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रुद्ध (kruddhá)
Singular Dual Plural
Nominative क्रुद्धम्
kruddhám
क्रुद्धे
kruddhé
क्रुद्धानि / क्रुद्धा¹
kruddhā́ni / kruddhā́¹
Vocative क्रुद्ध
krúddha
क्रुद्धे
krúddhe
क्रुद्धानि / क्रुद्धा¹
krúddhāni / krúddhā¹
Accusative क्रुद्धम्
kruddhám
क्रुद्धे
kruddhé
क्रुद्धानि / क्रुद्धा¹
kruddhā́ni / kruddhā́¹
Instrumental क्रुद्धेन
kruddhéna
क्रुद्धाभ्याम्
kruddhā́bhyām
क्रुद्धैः / क्रुद्धेभिः¹
kruddhaíḥ / kruddhébhiḥ¹
Dative क्रुद्धाय
kruddhā́ya
क्रुद्धाभ्याम्
kruddhā́bhyām
क्रुद्धेभ्यः
kruddhébhyaḥ
Ablative क्रुद्धात्
kruddhā́t
क्रुद्धाभ्याम्
kruddhā́bhyām
क्रुद्धेभ्यः
kruddhébhyaḥ
Genitive क्रुद्धस्य
kruddhásya
क्रुद्धयोः
kruddháyoḥ
क्रुद्धानाम्
kruddhā́nām
Locative क्रुद्धे
kruddhé
क्रुद्धयोः
kruddháyoḥ
क्रुद्धेषु
kruddhéṣu
Notes
  • ¹Vedic
[edit]

Descendants

[edit]

References

[edit]