-अत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *-ants, from Proto-Indo-Iranian *-ants, from Proto-Indo-European *-onts. Cognate with Latin -ns, English -ant.

Pronunciation[edit]

Suffix[edit]

-अत् (-át)

  1. -ing; ending of the present active participle

Declension[edit]

Masculine at-stem declension of -अत् (-at)
Singular Dual Plural
Nominative -आन्
-ān
-अन्तौ / -अन्ता¹
-antau / -antā¹
-अन्तः
-antaḥ
Vocative -अन्
-an
-अन्तौ / -अन्ता¹
-antau / -antā¹
-अन्तः
-antaḥ
Accusative -अन्तम्
-antam
-अन्तौ / -अन्ता¹
-antau / -antā¹
-अतः
-ataḥ
Instrumental -अता
-atā
-अद्भ्याम्
-adbhyām
-अद्भिः
-adbhiḥ
Dative -अते
-ate
-अद्भ्याम्
-adbhyām
-अद्भ्यः
-adbhyaḥ
Ablative -अतः
-ataḥ
-अद्भ्याम्
-adbhyām
-अद्भ्यः
-adbhyaḥ
Genitive -अतः
-ataḥ
-अतोः
-atoḥ
-अताम्
-atām
Locative -अति
-ati
-अतोः
-atoḥ
-अत्सु
-atsu
Notes
  • ¹Vedic
Feminine ī-stem declension of -अती (-atī)
Singular Dual Plural
Nominative -अती
-atī
-अत्यौ / -अती¹
-atyau / -atī¹
-अत्यः / -अतीः¹
-atyaḥ / -atīḥ¹
Vocative -अति
-ati
-अत्यौ / -अती¹
-atyau / -atī¹
-अत्यः / -अतीः¹
-atyaḥ / -atīḥ¹
Accusative -अतीम्
-atīm
-अत्यौ / -अती¹
-atyau / -atī¹
-अतीः
-atīḥ
Instrumental -अत्या
-atyā
-अतीभ्याम्
-atībhyām
-अतीभिः
-atībhiḥ
Dative -अत्यै
-atyai
-अतीभ्याम्
-atībhyām
-अतीभ्यः
-atībhyaḥ
Ablative -अत्याः / -अत्यै²
-atyāḥ / -atyai²
-अतीभ्याम्
-atībhyām
-अतीभ्यः
-atībhyaḥ
Genitive -अत्याः / -अत्यै²
-atyāḥ / -atyai²
-अत्योः
-atyoḥ
-अतीनाम्
-atīnām
Locative -अत्याम्
-atyām
-अत्योः
-atyoḥ
-अतीषु
-atīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of -अत् (-at)
Singular Dual Plural
Nominative -अत्
-at
-अन्ती
-antī
-अन्ति
-anti
Vocative -अत्
-at
-अन्ती
-antī
-अन्ति
-anti
Accusative -अत्
-at
-अन्ती
-antī
-अन्ति
-anti
Instrumental -अता
-atā
-अद्भ्याम्
-adbhyām
-अद्भिः
-adbhiḥ
Dative -अते
-ate
-अद्भ्याम्
-adbhyām
-अद्भ्यः
-adbhyaḥ
Ablative -अतः
-ataḥ
-अद्भ्याम्
-adbhyām
-अद्भ्यः
-adbhyaḥ
Genitive -अतः
-ataḥ
-अतोः
-atoḥ
-अताम्
-atām
Locative -अति
-ati
-अतोः
-atoḥ
-अत्सु
-atsu

Derived terms[edit]

Descendants[edit]

  • Sauraseni Prakrit: -𑀅𑀦𑁆𑀢 (-anta)
    • Sauraseni Apabhramsa: