घोटक

From Wiktionary, the free dictionary
Archived revision by Prahlad balaji (talk | contribs) as of 16:29, 26 February 2022.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Dravidian *kHutt-.[1]

Noun

घोटक (ghoṭaka) stemm (feminine घोटकी or घोटिका)

  1. horse

Declension

Masculine a-stem declension of घोटक (ghoṭaka)
Singular Dual Plural
Nominative घोटकः
ghoṭakaḥ
घोटकौ / घोटका¹
ghoṭakau / ghoṭakā¹
घोटकाः / घोटकासः¹
ghoṭakāḥ / ghoṭakāsaḥ¹
Vocative घोटक
ghoṭaka
घोटकौ / घोटका¹
ghoṭakau / ghoṭakā¹
घोटकाः / घोटकासः¹
ghoṭakāḥ / ghoṭakāsaḥ¹
Accusative घोटकम्
ghoṭakam
घोटकौ / घोटका¹
ghoṭakau / ghoṭakā¹
घोटकान्
ghoṭakān
Instrumental घोटकेन
ghoṭakena
घोटकाभ्याम्
ghoṭakābhyām
घोटकैः / घोटकेभिः¹
ghoṭakaiḥ / ghoṭakebhiḥ¹
Dative घोटकाय
ghoṭakāya
घोटकाभ्याम्
ghoṭakābhyām
घोटकेभ्यः
ghoṭakebhyaḥ
Ablative घोटकात्
ghoṭakāt
घोटकाभ्याम्
ghoṭakābhyām
घोटकेभ्यः
ghoṭakebhyaḥ
Genitive घोटकस्य
ghoṭakasya
घोटकयोः
ghoṭakayoḥ
घोटकानाम्
ghoṭakānām
Locative घोटके
ghoṭake
घोटकयोः
ghoṭakayoḥ
घोटकेषु
ghoṭakeṣu
Notes
  • ¹Vedic

Descendants

References

Further reading