क्षय

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 00:34, 27 June 2022.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit क्षय (kṣayá). Doublet of खै (khai).

Noun

क्षय (kṣaym (Urdu spelling کشی) (literary)

  1. destruction
  2. decline, failure

Declension


Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *gẓʰayás, from Proto-Indo-Iranian *gžʰayás, from Proto-Indo-European *dʰgʷʰey- (to perish, decline). Cognate with Ancient Greek φθῐ́σῐς (phthísis), Old English dwīnan (whence English dwindle).

Pronunciation

Noun

क्षय (kṣayá) stemm

  1. decay, corrosion
    Synonyms: भ्रंश (bhraṃśá), विलयन (vilayana)
  2. ruin, destruction
    Synonyms: नाश (nāśá), प्रलय (pralaya)
  3. diminution, decline, wasting away
Declension
Masculine a-stem declension of क्षय (kṣayá)
Singular Dual Plural
Nominative क्षयः
kṣayáḥ
क्षयौ / क्षया¹
kṣayaú / kṣayā́¹
क्षयाः / क्षयासः¹
kṣayā́ḥ / kṣayā́saḥ¹
Vocative क्षय
kṣáya
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Accusative क्षयम्
kṣayám
क्षयौ / क्षया¹
kṣayaú / kṣayā́¹
क्षयान्
kṣayā́n
Instrumental क्षयेण
kṣayéṇa
क्षयाभ्याम्
kṣayā́bhyām
क्षयैः / क्षयेभिः¹
kṣayaíḥ / kṣayébhiḥ¹
Dative क्षयाय
kṣayā́ya
क्षयाभ्याम्
kṣayā́bhyām
क्षयेभ्यः
kṣayébhyaḥ
Ablative क्षयात्
kṣayā́t
क्षयाभ्याम्
kṣayā́bhyām
क्षयेभ्यः
kṣayébhyaḥ
Genitive क्षयस्य
kṣayásya
क्षययोः
kṣayáyoḥ
क्षयाणाम्
kṣayā́ṇām
Locative क्षये
kṣayé
क्षययोः
kṣayáyoḥ
क्षयेषु
kṣayéṣu
Notes
  • ¹Vedic
Derived terms
Descendants

Etymology 2

Formed on the root to dwell

Noun

क्षय (kṣáya) stemm

  1. place of abode, seat, house
Declension
Masculine a-stem declension of क्षय (kṣáya)
Singular Dual Plural
Nominative क्षयः
kṣáyaḥ
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Vocative क्षय
kṣáya
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयाः / क्षयासः¹
kṣáyāḥ / kṣáyāsaḥ¹
Accusative क्षयम्
kṣáyam
क्षयौ / क्षया¹
kṣáyau / kṣáyā¹
क्षयान्
kṣáyān
Instrumental क्षयेण
kṣáyeṇa
क्षयाभ्याम्
kṣáyābhyām
क्षयैः / क्षयेभिः¹
kṣáyaiḥ / kṣáyebhiḥ¹
Dative क्षयाय
kṣáyāya
क्षयाभ्याम्
kṣáyābhyām
क्षयेभ्यः
kṣáyebhyaḥ
Ablative क्षयात्
kṣáyāt
क्षयाभ्याम्
kṣáyābhyām
क्षयेभ्यः
kṣáyebhyaḥ
Genitive क्षयस्य
kṣáyasya
क्षययोः
kṣáyayoḥ
क्षयाणाम्
kṣáyāṇām
Locative क्षये
kṣáye
क्षययोः
kṣáyayoḥ
क्षयेषु
kṣáyeṣu
Notes
  • ¹Vedic