अचल

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: अंचल

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अचल (acala).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ə.t͡ʃəl/, [ɐ.t͡ʃɐl]
  • Audio:(file)

Adjective

[edit]

अचल (acal)

  1. unmoving, immutable
  2. constant
  3. (Indian classical music) of a note, inalterable; not permitted to take कोमल (komal), तीव्र (tīvra), etc. forms
    सप्तक में सा और प प्रायः अचल होते हैंsaptak mẽ sā aur pa prāyaḥ acal hote ha͠i

Sanskrit

[edit]
English Wikipedia has an article on:
Wikipedia
The wrathful deity Acala of Vajrayana and East Asian Buddhism depicted here in Japanese art as Fudō Myōō (Japanese: 不動明王) wielding a flaming sword and a noose or pāśa.

Alternative scripts

[edit]

Etymology

[edit]

Compound of अ- (a-) +‎ चल (cala).

Pronunciation

[edit]

Adjective

[edit]

अचल (acala) stem

  1. immovable, motionless

Declension

[edit]
Masculine a-stem declension of अचल (acala)
Singular Dual Plural
Nominative अचलः
acalaḥ
अचलौ / अचला¹
acalau / acalā¹
अचलाः / अचलासः¹
acalāḥ / acalāsaḥ¹
Vocative अचल
acala
अचलौ / अचला¹
acalau / acalā¹
अचलाः / अचलासः¹
acalāḥ / acalāsaḥ¹
Accusative अचलम्
acalam
अचलौ / अचला¹
acalau / acalā¹
अचलान्
acalān
Instrumental अचलेन
acalena
अचलाभ्याम्
acalābhyām
अचलैः / अचलेभिः¹
acalaiḥ / acalebhiḥ¹
Dative अचलाय
acalāya
अचलाभ्याम्
acalābhyām
अचलेभ्यः
acalebhyaḥ
Ablative अचलात्
acalāt
अचलाभ्याम्
acalābhyām
अचलेभ्यः
acalebhyaḥ
Genitive अचलस्य
acalasya
अचलयोः
acalayoḥ
अचलानाम्
acalānām
Locative अचले
acale
अचलयोः
acalayoḥ
अचलेषु
acaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अचला (acalā)
Singular Dual Plural
Nominative अचला
acalā
अचले
acale
अचलाः
acalāḥ
Vocative अचले
acale
अचले
acale
अचलाः
acalāḥ
Accusative अचलाम्
acalām
अचले
acale
अचलाः
acalāḥ
Instrumental अचलया / अचला¹
acalayā / acalā¹
अचलाभ्याम्
acalābhyām
अचलाभिः
acalābhiḥ
Dative अचलायै
acalāyai
अचलाभ्याम्
acalābhyām
अचलाभ्यः
acalābhyaḥ
Ablative अचलायाः / अचलायै²
acalāyāḥ / acalāyai²
अचलाभ्याम्
acalābhyām
अचलाभ्यः
acalābhyaḥ
Genitive अचलायाः / अचलायै²
acalāyāḥ / acalāyai²
अचलयोः
acalayoḥ
अचलानाम्
acalānām
Locative अचलायाम्
acalāyām
अचलयोः
acalayoḥ
अचलासु
acalāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अचल (acala)
Singular Dual Plural
Nominative अचलम्
acalam
अचले
acale
अचलानि / अचला¹
acalāni / acalā¹
Vocative अचल
acala
अचले
acale
अचलानि / अचला¹
acalāni / acalā¹
Accusative अचलम्
acalam
अचले
acale
अचलानि / अचला¹
acalāni / acalā¹
Instrumental अचलेन
acalena
अचलाभ्याम्
acalābhyām
अचलैः / अचलेभिः¹
acalaiḥ / acalebhiḥ¹
Dative अचलाय
acalāya
अचलाभ्याम्
acalābhyām
अचलेभ्यः
acalebhyaḥ
Ablative अचलात्
acalāt
अचलाभ्याम्
acalābhyām
अचलेभ्यः
acalebhyaḥ
Genitive अचलस्य
acalasya
अचलयोः
acalayoḥ
अचलानाम्
acalānām
Locative अचले
acale
अचलयोः
acalayoḥ
अचलेषु
acaleṣu
Notes
  • ¹Vedic

Proper noun

[edit]

अचल (acala) stemm

  1. (Buddhism) the deity Acala ("Immovable")
    Synonym: अचलनाथ (acalanātha)

Noun

[edit]

अचल (acala) stemm

  1. a mountain, rock

Declension

[edit]
Masculine a-stem declension of अचल (acala)
Singular Dual Plural
Nominative अचलः
acalaḥ
अचलौ / अचला¹
acalau / acalā¹
अचलाः / अचलासः¹
acalāḥ / acalāsaḥ¹
Vocative अचल
acala
अचलौ / अचला¹
acalau / acalā¹
अचलाः / अचलासः¹
acalāḥ / acalāsaḥ¹
Accusative अचलम्
acalam
अचलौ / अचला¹
acalau / acalā¹
अचलान्
acalān
Instrumental अचलेन
acalena
अचलाभ्याम्
acalābhyām
अचलैः / अचलेभिः¹
acalaiḥ / acalebhiḥ¹
Dative अचलाय
acalāya
अचलाभ्याम्
acalābhyām
अचलेभ्यः
acalebhyaḥ
Ablative अचलात्
acalāt
अचलाभ्याम्
acalābhyām
अचलेभ्यः
acalebhyaḥ
Genitive अचलस्य
acalasya
अचलयोः
acalayoḥ
अचलानाम्
acalānām
Locative अचले
acale
अचलयोः
acalayoḥ
अचलेषु
acaleṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Indonesian: acala (learned)
  • Old Javanese: acala

References

[edit]
  • Hellwig, Oliver (2010-2024) “acala”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.