उड्डामरिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

उड्डामर (uḍḍāmara) +‎ -इन् (-in).

Pronunciation

[edit]

Adjective

[edit]

उड्डामरिन् (uḍḍāmarin) stem (root उड्डी)

  1. one who makes an extraordinary noise

Declension

[edit]
Masculine in-stem declension of उड्डामरिन् (uḍḍāmarin)
Singular Dual Plural
Nominative उड्डामरी
uḍḍāmarī
उड्डामरिणौ / उड्डामरिणा¹
uḍḍāmariṇau / uḍḍāmariṇā¹
उड्डामरिणः
uḍḍāmariṇaḥ
Vocative उड्डामरिन्
uḍḍāmarin
उड्डामरिणौ / उड्डामरिणा¹
uḍḍāmariṇau / uḍḍāmariṇā¹
उड्डामरिणः
uḍḍāmariṇaḥ
Accusative उड्डामरिणम्
uḍḍāmariṇam
उड्डामरिणौ / उड्डामरिणा¹
uḍḍāmariṇau / uḍḍāmariṇā¹
उड्डामरिणः
uḍḍāmariṇaḥ
Instrumental उड्डामरिणा
uḍḍāmariṇā
उड्डामरिभ्याम्
uḍḍāmaribhyām
उड्डामरिभिः
uḍḍāmaribhiḥ
Dative उड्डामरिणे
uḍḍāmariṇe
उड्डामरिभ्याम्
uḍḍāmaribhyām
उड्डामरिभ्यः
uḍḍāmaribhyaḥ
Ablative उड्डामरिणः
uḍḍāmariṇaḥ
उड्डामरिभ्याम्
uḍḍāmaribhyām
उड्डामरिभ्यः
uḍḍāmaribhyaḥ
Genitive उड्डामरिणः
uḍḍāmariṇaḥ
उड्डामरिणोः
uḍḍāmariṇoḥ
उड्डामरिणाम्
uḍḍāmariṇām
Locative उड्डामरिणि
uḍḍāmariṇi
उड्डामरिणोः
uḍḍāmariṇoḥ
उड्डामरिषु
uḍḍāmariṣu
Notes
  • ¹Vedic
Feminine in-stem declension of उड्डामरिन् (uḍḍāmarin)
Singular Dual Plural
Nominative उड्डामरी
uḍḍāmarī
उड्डामरिणौ / उड्डामरिणा¹
uḍḍāmariṇau / uḍḍāmariṇā¹
उड्डामरिणः
uḍḍāmariṇaḥ
Vocative उड्डामरिन्
uḍḍāmarin
उड्डामरिणौ / उड्डामरिणा¹
uḍḍāmariṇau / uḍḍāmariṇā¹
उड्डामरिणः
uḍḍāmariṇaḥ
Accusative उड्डामरिणम्
uḍḍāmariṇam
उड्डामरिणौ / उड्डामरिणा¹
uḍḍāmariṇau / uḍḍāmariṇā¹
उड्डामरिणः
uḍḍāmariṇaḥ
Instrumental उड्डामरिणा
uḍḍāmariṇā
उड्डामरिभ्याम्
uḍḍāmaribhyām
उड्डामरिभिः
uḍḍāmaribhiḥ
Dative उड्डामरिणे
uḍḍāmariṇe
उड्डामरिभ्याम्
uḍḍāmaribhyām
उड्डामरिभ्यः
uḍḍāmaribhyaḥ
Ablative उड्डामरिणः
uḍḍāmariṇaḥ
उड्डामरिभ्याम्
uḍḍāmaribhyām
उड्डामरिभ्यः
uḍḍāmaribhyaḥ
Genitive उड्डामरिणः
uḍḍāmariṇaḥ
उड्डामरिणोः
uḍḍāmariṇoḥ
उड्डामरिणाम्
uḍḍāmariṇām
Locative उड्डामरिणि
uḍḍāmariṇi
उड्डामरिणोः
uḍḍāmariṇoḥ
उड्डामरिषु
uḍḍāmariṣu
Notes
  • ¹Vedic
Neuter in-stem declension of उड्डामरिन् (uḍḍāmarin)
Singular Dual Plural
Nominative उड्डामरि
uḍḍāmari
उड्डामरिणी
uḍḍāmariṇī
उड्डामरीणि
uḍḍāmarīṇi
Vocative उड्डामरि / उड्डामरिन्
uḍḍāmari / uḍḍāmarin
उड्डामरिणी
uḍḍāmariṇī
उड्डामरीणि
uḍḍāmarīṇi
Accusative उड्डामरि
uḍḍāmari
उड्डामरिणी
uḍḍāmariṇī
उड्डामरीणि
uḍḍāmarīṇi
Instrumental उड्डामरिणा
uḍḍāmariṇā
उड्डामरिभ्याम्
uḍḍāmaribhyām
उड्डामरिभिः
uḍḍāmaribhiḥ
Dative उड्डामरिणे
uḍḍāmariṇe
उड्डामरिभ्याम्
uḍḍāmaribhyām
उड्डामरिभ्यः
uḍḍāmaribhyaḥ
Ablative उड्डामरिणः
uḍḍāmariṇaḥ
उड्डामरिभ्याम्
uḍḍāmaribhyām
उड्डामरिभ्यः
uḍḍāmaribhyaḥ
Genitive उड्डामरिणः
uḍḍāmariṇaḥ
उड्डामरिणोः
uḍḍāmariṇoḥ
उड्डामरिणाम्
uḍḍāmariṇām
Locative उड्डामरिणि
uḍḍāmariṇi
उड्डामरिणोः
uḍḍāmariṇoḥ
उड्डामरिषु
uḍḍāmariṣu

References

[edit]