काषाय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Adjective[edit]

काषाय (kāṣāya)

  1. brownish red

Declension[edit]

Masculine a-stem declension of काषाय (kāṣāya)
Singular Dual Plural
Nominative काषायः
kāṣāyaḥ
काषायौ / काषाया¹
kāṣāyau / kāṣāyā¹
काषायाः / काषायासः¹
kāṣāyāḥ / kāṣāyāsaḥ¹
Vocative काषाय
kāṣāya
काषायौ / काषाया¹
kāṣāyau / kāṣāyā¹
काषायाः / काषायासः¹
kāṣāyāḥ / kāṣāyāsaḥ¹
Accusative काषायम्
kāṣāyam
काषायौ / काषाया¹
kāṣāyau / kāṣāyā¹
काषायान्
kāṣāyān
Instrumental काषायेण
kāṣāyeṇa
काषायाभ्याम्
kāṣāyābhyām
काषायैः / काषायेभिः¹
kāṣāyaiḥ / kāṣāyebhiḥ¹
Dative काषायाय
kāṣāyāya
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Ablative काषायात्
kāṣāyāt
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Genitive काषायस्य
kāṣāyasya
काषाययोः
kāṣāyayoḥ
काषायाणाम्
kāṣāyāṇām
Locative काषाये
kāṣāye
काषाययोः
kāṣāyayoḥ
काषायेषु
kāṣāyeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of काषायी (kāṣāyī)
Singular Dual Plural
Nominative काषायी
kāṣāyī
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषाय्यः / काषायीः¹
kāṣāyyaḥ / kāṣāyīḥ¹
Vocative काषायि
kāṣāyi
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषाय्यः / काषायीः¹
kāṣāyyaḥ / kāṣāyīḥ¹
Accusative काषायीम्
kāṣāyīm
काषाय्यौ / काषायी¹
kāṣāyyau / kāṣāyī¹
काषायीः
kāṣāyīḥ
Instrumental काषाय्या
kāṣāyyā
काषायीभ्याम्
kāṣāyībhyām
काषायीभिः
kāṣāyībhiḥ
Dative काषाय्यै
kāṣāyyai
काषायीभ्याम्
kāṣāyībhyām
काषायीभ्यः
kāṣāyībhyaḥ
Ablative काषाय्याः / काषाय्यै²
kāṣāyyāḥ / kāṣāyyai²
काषायीभ्याम्
kāṣāyībhyām
काषायीभ्यः
kāṣāyībhyaḥ
Genitive काषाय्याः / काषाय्यै²
kāṣāyyāḥ / kāṣāyyai²
काषाय्योः
kāṣāyyoḥ
काषायीणाम्
kāṣāyīṇām
Locative काषाय्याम्
kāṣāyyām
काषाय्योः
kāṣāyyoḥ
काषायीषु
kāṣāyīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काषाय (kāṣāya)
Singular Dual Plural
Nominative काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Vocative काषाय
kāṣāya
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Accusative काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Instrumental काषायेण
kāṣāyeṇa
काषायाभ्याम्
kāṣāyābhyām
काषायैः / काषायेभिः¹
kāṣāyaiḥ / kāṣāyebhiḥ¹
Dative काषायाय
kāṣāyāya
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Ablative काषायात्
kāṣāyāt
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Genitive काषायस्य
kāṣāyasya
काषाययोः
kāṣāyayoḥ
काषायाणाम्
kāṣāyāṇām
Locative काषाये
kāṣāye
काषाययोः
kāṣāyayoḥ
काषायेषु
kāṣāyeṣu
Notes
  • ¹Vedic

Noun[edit]

काषाय (kāṣāya) stemn

  1. brown-red cloth or garment; kasaya

Declension[edit]

Neuter a-stem declension of काषाय (kāṣāya)
Singular Dual Plural
Nominative काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Vocative काषाय
kāṣāya
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Accusative काषायम्
kāṣāyam
काषाये
kāṣāye
काषायाणि / काषाया¹
kāṣāyāṇi / kāṣāyā¹
Instrumental काषायेण
kāṣāyeṇa
काषायाभ्याम्
kāṣāyābhyām
काषायैः / काषायेभिः¹
kāṣāyaiḥ / kāṣāyebhiḥ¹
Dative काषायाय
kāṣāyāya
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Ablative काषायात्
kāṣāyāt
काषायाभ्याम्
kāṣāyābhyām
काषायेभ्यः
kāṣāyebhyaḥ
Genitive काषायस्य
kāṣāyasya
काषाययोः
kāṣāyayoḥ
काषायाणाम्
kāṣāyāṇām
Locative काषाये
kāṣāye
काषाययोः
kāṣāyayoḥ
काषायेषु
kāṣāyeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Middle Chinese: 袈裟 (MC kae srae)

References[edit]