ज्यौ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

Borrowed from Ancient Greek Ζεύς (Zeús). Doublet of द्यु (dyú).

Pronunciation

[edit]

Noun

[edit]

ज्यौ (jyau) stemm

  1. the planet Jupiter (VarBṛ.)

Declension

[edit]
Masculine au-stem declension of ज्यौ (jyau)
Singular Dual Plural
Nominative ज्यौः
jyauḥ
ज्यावौ
jyāvau
ज्यावः
jyāvaḥ
Vocative ज्यौः
jyauḥ
ज्यावौ
jyāvau
ज्यावः
jyāvaḥ
Accusative ज्यावम्
jyāvam
ज्यावौ
jyāvau
ज्यावः
jyāvaḥ
Instrumental ज्यावा
jyāvā
ज्यौभ्याम्
jyaubhyām
ज्यौभिः
jyaubhiḥ
Dative ज्यावे
jyāve
ज्यौभ्याम्
jyaubhyām
ज्यौभ्यः
jyaubhyaḥ
Ablative ज्यावः
jyāvaḥ
ज्यौभ्याम्
jyaubhyām
ज्यौभ्यः
jyaubhyaḥ
Genitive ज्यावः
jyāvaḥ
ज्यावोः
jyāvoḥ
ज्यावाम्
jyāvām
Locative ज्यावि
jyāvi
ज्यावोः
jyāvoḥ
ज्यौषु
jyauṣu

References

[edit]