धुरा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Feminine of धुर (dhúra).

Pronunciation[edit]

Noun[edit]

धुरा (dhúrā) stemf

  1. a burden, load
  2. a pole or shaft of a carriage (esp. their forepart)

Declension[edit]

Feminine ā-stem declension of धुरा (dhúrā)
Singular Dual Plural
Nominative धुरा
dhúrā
धुरे
dhúre
धुराः
dhúrāḥ
Vocative धुरे
dhúre
धुरे
dhúre
धुराः
dhúrāḥ
Accusative धुराम्
dhúrām
धुरे
dhúre
धुराः
dhúrāḥ
Instrumental धुरया / धुरा¹
dhúrayā / dhúrā¹
धुराभ्याम्
dhúrābhyām
धुराभिः
dhúrābhiḥ
Dative धुरायै
dhúrāyai
धुराभ्याम्
dhúrābhyām
धुराभ्यः
dhúrābhyaḥ
Ablative धुरायाः / धुरायै²
dhúrāyāḥ / dhúrāyai²
धुराभ्याम्
dhúrābhyām
धुराभ्यः
dhúrābhyaḥ
Genitive धुरायाः / धुरायै²
dhúrāyāḥ / dhúrāyai²
धुरयोः
dhúrayoḥ
धुराणाम्
dhúrāṇām
Locative धुरायाम्
dhúrāyām
धुरयोः
dhúrayoḥ
धुरासु
dhúrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]