प्रशंसा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit प्रशंसा (praśaṃsā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾə.ʃən.sɑː/, [pɾɐ.ʃɐ̃n.säː]

Noun[edit]

प्रशंसा (praśansāf (Urdu spelling پرشنسا)

  1. praise, approval, commendation
    Synonym: तारीफ़ (tārīf)

Declension[edit]

Related terms[edit]

References[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

प्र- (pra-) +‎ शंस् (śaṃs) +‎ -आ (), ultimately derived from Proto-Indo-European *ḱens-.

Pronunciation[edit]

Noun[edit]

प्रशंसा (praśaṃsā) stemf (root प्रशंस्)

  1. praise, commendation, fame, glory (with Buddhists one of the 8 worldly conditions)

Declension[edit]

Feminine ā-stem declension of प्रशंसा (praśaṃsā)
Singular Dual Plural
Nominative प्रशंसा
praśaṃsā
प्रशंसे
praśaṃse
प्रशंसाः
praśaṃsāḥ
Vocative प्रशंसे
praśaṃse
प्रशंसे
praśaṃse
प्रशंसाः
praśaṃsāḥ
Accusative प्रशंसाम्
praśaṃsām
प्रशंसे
praśaṃse
प्रशंसाः
praśaṃsāḥ
Instrumental प्रशंसया / प्रशंसा¹
praśaṃsayā / praśaṃsā¹
प्रशंसाभ्याम्
praśaṃsābhyām
प्रशंसाभिः
praśaṃsābhiḥ
Dative प्रशंसायै
praśaṃsāyai
प्रशंसाभ्याम्
praśaṃsābhyām
प्रशंसाभ्यः
praśaṃsābhyaḥ
Ablative प्रशंसायाः / प्रशंसायै²
praśaṃsāyāḥ / praśaṃsāyai²
प्रशंसाभ्याम्
praśaṃsābhyām
प्रशंसाभ्यः
praśaṃsābhyaḥ
Genitive प्रशंसायाः / प्रशंसायै²
praśaṃsāyāḥ / praśaṃsāyai²
प्रशंसयोः
praśaṃsayoḥ
प्रशंसानाम्
praśaṃsānām
Locative प्रशंसायाम्
praśaṃsāyām
प्रशंसयोः
praśaṃsayoḥ
प्रशंसासु
praśaṃsāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]

Further reading[edit]

  • Hellwig, Oliver (2010-2024) “praśaṃsā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.