प्रातिमोक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Noun[edit]

प्रातिमोक्ष (prātimokṣa) stemm

  1. (Buddhist Hybrid Sanskrit) Pratimoksha (code of precepts according to which monks are controlled and corrected)

Declension[edit]

Masculine a-stem declension of प्रातिमोक्ष
Nom. sg. प्रातिमोक्षः (prātimokṣaḥ)
Gen. sg. प्रातिमोक्षस्य (prātimokṣasya)
Singular Dual Plural
Nominative प्रातिमोक्षः (prātimokṣaḥ) प्रातिमोक्षौ (prātimokṣau) प्रातिमोक्षाः (prātimokṣāḥ)
Vocative प्रातिमोक्ष (prātimokṣa) प्रातिमोक्षौ (prātimokṣau) प्रातिमोक्षाः (prātimokṣāḥ)
Accusative प्रातिमोक्षम् (prātimokṣam) प्रातिमोक्षौ (prātimokṣau) प्रातिमोक्षान् (prātimokṣān)
Instrumental प्रातिमोक्षेण (prātimokṣeṇa) प्रातिमोक्षाभ्याम् (prātimokṣābhyām) प्रातिमोक्षैः (prātimokṣaiḥ)
Dative प्रातिमोक्षाय (prātimokṣāya) प्रातिमोक्षाभ्याम् (prātimokṣābhyām) प्रातिमोक्षेभ्यः (prātimokṣebhyaḥ)
Ablative प्रातिमोक्षात् (prātimokṣāt) प्रातिमोक्षाभ्याम् (prātimokṣābhyām) प्रातिमोक्षेभ्यः (prātimokṣebhyaḥ)
Genitive प्रातिमोक्षस्य (prātimokṣasya) प्रातिमोक्षयोः (prātimokṣayoḥ) प्रातिमोक्षाणाम् (prātimokṣāṇām)
Locative प्रातिमोक्षे (prātimokṣe) प्रातिमोक्षयोः (prātimokṣayoḥ) प्रातिमोक्षेषु (prātimokṣeṣu)