विश्वेश्वर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of विश्व (víśva, world) +‎ ईश्वर (īśvará, lord).

Pronunciation

[edit]

Noun

[edit]

विश्वेश्वर (viśveśvara) stemm

  1. (Hinduism) an epithet of Shiva.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) 4.5:
      नम॑स्ते अस्तु भगवन् विश्वेश्वराय॑ महादेवाय॑ त्र्यम्बकाय॑ त्रिपुरान्तकाय॑ त्रिकाग्निकालाय॑ कालाग्निरुद्राय॑ नीलकण्ठाय॑ मृत्युञ्जयाय॑ सर्वेश्वराय॑ सदाशिवाय॑ श्रीमन्महादेवाय नम॑:॥
      námaste astu bhagavan viśveśvarāya mahādevāya tryambakāya tripurāntakāya trikāgnikālāya kālāgnirudrāya nīlakaṇṭhāya mṛtyuñjayāya sarveśvarāya sadāśivāya śrīmanmahādevāya nama:.
      Salutations to you God, who is the lord of the universe, who is the greatest among Gods, who has three eyes, who is the destroyer of Tripura, who is the master of the three fires, who is the Rudra who burns the world, who has a blue neck, who wins over death, who is Lord of every thing, who is ever peaceful, and who is the greatest God with goodness, salutations again.

Declension

[edit]
Masculine a-stem declension of विश्वेश्वर (viśveśvara)
Singular Dual Plural
Nominative विश्वेश्वरः
viśveśvaraḥ
विश्वेश्वरौ / विश्वेश्वरा¹
viśveśvarau / viśveśvarā¹
विश्वेश्वराः / विश्वेश्वरासः¹
viśveśvarāḥ / viśveśvarāsaḥ¹
Vocative विश्वेश्वर
viśveśvara
विश्वेश्वरौ / विश्वेश्वरा¹
viśveśvarau / viśveśvarā¹
विश्वेश्वराः / विश्वेश्वरासः¹
viśveśvarāḥ / viśveśvarāsaḥ¹
Accusative विश्वेश्वरम्
viśveśvaram
विश्वेश्वरौ / विश्वेश्वरा¹
viśveśvarau / viśveśvarā¹
विश्वेश्वरान्
viśveśvarān
Instrumental विश्वेश्वरेण
viśveśvareṇa
विश्वेश्वराभ्याम्
viśveśvarābhyām
विश्वेश्वरैः / विश्वेश्वरेभिः¹
viśveśvaraiḥ / viśveśvarebhiḥ¹
Dative विश्वेश्वराय
viśveśvarāya
विश्वेश्वराभ्याम्
viśveśvarābhyām
विश्वेश्वरेभ्यः
viśveśvarebhyaḥ
Ablative विश्वेश्वरात्
viśveśvarāt
विश्वेश्वराभ्याम्
viśveśvarābhyām
विश्वेश्वरेभ्यः
viśveśvarebhyaḥ
Genitive विश्वेश्वरस्य
viśveśvarasya
विश्वेश्वरयोः
viśveśvarayoḥ
विश्वेश्वराणाम्
viśveśvarāṇām
Locative विश्वेश्वरे
viśveśvare
विश्वेश्वरयोः
viśveśvarayoḥ
विश्वेश्वरेषु
viśveśvareṣu
Notes
  • ¹Vedic