सहस्रदीधिति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

सहस्र (sahasra, thousand) + दीधिति (dīdhiti, rays, light)

Pronunciation

[edit]

Noun

[edit]

सहस्रदीधिति (sahasradīdhiti) stemm

  1. possessed of a thousand rays of light; the Sun
    Synonyms: सूर्य (sūrya), दिनेश (dineśa), भानु (bhānu), आदित्य (āditya), रवि (ravi), दिनकर (dinakara)

Declension

[edit]
Masculine i-stem declension of सहस्रदीधिति (sahasradīdhiti)
Singular Dual Plural
Nominative सहस्रदीधितिः
sahasradīdhitiḥ
सहस्रदीधिती
sahasradīdhitī
सहस्रदीधितयः
sahasradīdhitayaḥ
Vocative सहस्रदीधिते
sahasradīdhite
सहस्रदीधिती
sahasradīdhitī
सहस्रदीधितयः
sahasradīdhitayaḥ
Accusative सहस्रदीधितिम्
sahasradīdhitim
सहस्रदीधिती
sahasradīdhitī
सहस्रदीधितीन्
sahasradīdhitīn
Instrumental सहस्रदीधितिना / सहस्रदीधित्या¹
sahasradīdhitinā / sahasradīdhityā¹
सहस्रदीधितिभ्याम्
sahasradīdhitibhyām
सहस्रदीधितिभिः
sahasradīdhitibhiḥ
Dative सहस्रदीधितये
sahasradīdhitaye
सहस्रदीधितिभ्याम्
sahasradīdhitibhyām
सहस्रदीधितिभ्यः
sahasradīdhitibhyaḥ
Ablative सहस्रदीधितेः / सहस्रदीधित्यः¹
sahasradīdhiteḥ / sahasradīdhityaḥ¹
सहस्रदीधितिभ्याम्
sahasradīdhitibhyām
सहस्रदीधितिभ्यः
sahasradīdhitibhyaḥ
Genitive सहस्रदीधितेः / सहस्रदीधित्यः¹
sahasradīdhiteḥ / sahasradīdhityaḥ¹
सहस्रदीधित्योः
sahasradīdhityoḥ
सहस्रदीधितीनाम्
sahasradīdhitīnām
Locative सहस्रदीधितौ / सहस्रदीधिता¹
sahasradīdhitau / sahasradīdhitā¹
सहस्रदीधित्योः
sahasradīdhityoḥ
सहस्रदीधितिषु
sahasradīdhitiṣu
Notes
  • ¹Vedic