स्फोटयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root स्फुट् (sphuṭ) +‎ -अयति (-ayati).

Pronunciation

[edit]

Verb

[edit]

स्फोटयति (sphoṭayati) third-singular present indicative (root स्फुट्, class 10, type P, causative)

  1. to cause to burst, to rend; to break, split, divide
  2. (of fire) to crackle

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: स्फोटयितुम् (sphoṭáyitum)
Undeclinable
Infinitive स्फोटयितुम्
sphoṭáyitum
Gerund स्फोटित्वा
sphoṭitvā́
Participles
Masculine/Neuter Gerundive स्फोटयितव्य / स्फोटनीय
sphoṭayitavyá / sphoṭanī́ya
Feminine Gerundive स्फोटयितव्या / स्फोटनीया
sphoṭayitavyā́ / sphoṭanī́yā
Masculine/Neuter Past Passive Participle स्फोटित
sphoṭitá
Feminine Past Passive Participle स्फोटिता
sphoṭitā́
Masculine/Neuter Past Active Participle स्फोटितवत्
sphoṭitávat
Feminine Past Active Participle स्फोटितवती
sphoṭitávatī
Present: स्फोटयति (sphoṭáyati), स्फोटयते (sphoṭáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्फोटयति
sphoṭáyati
स्फोटयतः
sphoṭáyataḥ
स्फोटयन्ति
sphoṭáyanti
स्फोटयते
sphoṭáyate
स्फोटयेते
sphoṭáyete
स्फोटयन्ते
sphoṭáyante
Second स्फोटयसि
sphoṭáyasi
स्फोटयथः
sphoṭáyathaḥ
स्फोटयथ
sphoṭáyatha
स्फोटयसे
sphoṭáyase
स्फोटयेथे
sphoṭáyethe
स्फोटयध्वे
sphoṭáyadhve
First स्फोटयामि
sphoṭáyāmi
स्फोटयावः
sphoṭáyāvaḥ
स्फोटयामः
sphoṭáyāmaḥ
स्फोटये
sphoṭáye
स्फोटयावहे
sphoṭáyāvahe
स्फोटयामहे
sphoṭáyāmahe
Imperative
Third स्फोटयतु
sphoṭáyatu
स्फोटयताम्
sphoṭáyatām
स्फोटयन्तु
sphoṭáyantu
स्फोटयताम्
sphoṭáyatām
स्फोटयेताम्
sphoṭáyetām
स्फोटयन्ताम्
sphoṭáyantām
Second स्फोटय
sphoṭáya
स्फोटयतम्
sphoṭáyatam
स्फोटयत
sphoṭáyata
स्फोटयस्व
sphoṭáyasva
स्फोटयेथाम्
sphoṭáyethām
स्फोटयध्वम्
sphoṭáyadhvam
First स्फोटयानि
sphoṭáyāni
स्फोटयाव
sphoṭáyāva
स्फोटयाम
sphoṭáyāma
स्फोटयै
sphoṭáyai
स्फोटयावहै
sphoṭáyāvahai
स्फोटयामहै
sphoṭáyāmahai
Optative/Potential
Third स्फोटयेत्
sphoṭáyet
स्फोटयेताम्
sphoṭáyetām
स्फोटयेयुः
sphoṭáyeyuḥ
स्फोटयेत
sphoṭáyeta
स्फोटयेयाताम्
sphoṭáyeyātām
स्फोटयेरन्
sphoṭáyeran
Second स्फोटयेः
sphoṭáyeḥ
स्फोटयेतम्
sphoṭáyetam
स्फोटयेत
sphoṭáyeta
स्फोटयेथाः
sphoṭáyethāḥ
स्फोटयेयाथाम्
sphoṭáyeyāthām
स्फोटयेध्वम्
sphoṭáyedhvam
First स्फोटयेयम्
sphoṭáyeyam
स्फोटयेव
sphoṭáyeva
स्फोटयेम
sphoṭáyema
स्फोटयेय
sphoṭáyeya
स्फोटयेवहि
sphoṭáyevahi
स्फोटयेमहि
sphoṭáyemahi
Participles
स्फोटयत्
sphoṭáyat
स्फोटयमान / स्फोटयान¹
sphoṭáyamāna / sphoṭayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अस्फोटयत् (ásphoṭayat), अस्फोटयत (ásphoṭayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्फोटयत्
ásphoṭayat
अस्फोटयताम्
ásphoṭayatām
अस्फोटयन्
ásphoṭayan
अस्फोटयत
ásphoṭayata
अस्फोटयेताम्
ásphoṭayetām
अस्फोटयन्त
ásphoṭayanta
Second अस्फोटयः
ásphoṭayaḥ
अस्फोटयतम्
ásphoṭayatam
अस्फोटयत
ásphoṭayata
अस्फोटयथाः
ásphoṭayathāḥ
अस्फोटयेथाम्
ásphoṭayethām
अस्फोटयध्वम्
ásphoṭayadhvam
First अस्फोटयम्
ásphoṭayam
अस्फोटयाव
ásphoṭayāva
अस्फोटयाम
ásphoṭayāma
अस्फोटये
ásphoṭaye
अस्फोटयावहि
ásphoṭayāvahi
अस्फोटयामहि
ásphoṭayāmahi
Future: स्फोटयिष्यति (sphoṭayiṣyáti), स्फोटयिष्यते (sphoṭayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्फोटयिष्यति
sphoṭayiṣyáti
स्फोटयिष्यतः
sphoṭayiṣyátaḥ
स्फोटयिष्यन्ति
sphoṭayiṣyánti
स्फोटयिष्यते
sphoṭayiṣyáte
स्फोटयिष्येते
sphoṭayiṣyéte
स्फोटयिष्यन्ते
sphoṭayiṣyánte
Second स्फोटयिष्यसि
sphoṭayiṣyási
स्फोटयिष्यथः
sphoṭayiṣyáthaḥ
स्फोटयिष्यथ
sphoṭayiṣyátha
स्फोटयिष्यसे
sphoṭayiṣyáse
स्फोटयिष्येथे
sphoṭayiṣyéthe
स्फोटयिष्यध्वे
sphoṭayiṣyádhve
First स्फोटयिष्यामि
sphoṭayiṣyā́mi
स्फोटयिष्यावः
sphoṭayiṣyā́vaḥ
स्फोटयिष्यामः
sphoṭayiṣyā́maḥ
स्फोटयिष्ये
sphoṭayiṣyé
स्फोटयिष्यावहे
sphoṭayiṣyā́vahe
स्फोटयिष्यामहे
sphoṭayiṣyā́mahe
Participles
स्फोटयिष्यत्
sphoṭayiṣyát
स्फोटयिष्यमाण
sphoṭayiṣyámāṇa
Conditional: अस्फोटयिष्यत् (ásphoṭayiṣyat), अस्फोटयिष्यत (ásphoṭayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्फोटयिष्यत्
ásphoṭayiṣyat
अस्फोटयिष्यताम्
ásphoṭayiṣyatām
अस्फोटयिष्यन्
ásphoṭayiṣyan
अस्फोटयिष्यत
ásphoṭayiṣyata
अस्फोटयिष्येताम्
ásphoṭayiṣyetām
अस्फोटयिष्यन्त
ásphoṭayiṣyanta
Second अस्फोटयिष्यः
ásphoṭayiṣyaḥ
अस्फोटयिष्यतम्
ásphoṭayiṣyatam
अस्फोटयिष्यत
ásphoṭayiṣyata
अस्फोटयिष्यथाः
ásphoṭayiṣyathāḥ
अस्फोटयिष्येथाम्
ásphoṭayiṣyethām
अस्फोटयिष्यध्वम्
ásphoṭayiṣyadhvam
First अस्फोटयिष्यम्
ásphoṭayiṣyam
अस्फोटयिष्याव
ásphoṭayiṣyāva
अस्फोटयिष्याम
ásphoṭayiṣyāma
अस्फोटयिष्ये
ásphoṭayiṣye
अस्फोटयिष्यावहि
ásphoṭayiṣyāvahi
अस्फोटयिष्यामहि
ásphoṭayiṣyāmahi
Benedictive/Precative: स्फोट्यात् (sphoṭyā́t), स्फोटयिषीष्ट (sphoṭayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third स्फोट्यात्
sphoṭyā́t
स्फोट्यास्ताम्
sphoṭyā́stām
स्फोट्यासुः
sphoṭyā́suḥ
स्फोटयिषीष्ट
sphoṭayiṣīṣṭá
स्फोटयिषीयास्ताम्¹
sphoṭayiṣīyā́stām¹
स्फोटयिषीरन्
sphoṭayiṣīrán
Second स्फोट्याः
sphoṭyā́ḥ
स्फोट्यास्तम्
sphoṭyā́stam
स्फोट्यास्त
sphoṭyā́sta
स्फोटयिषीष्ठाः
sphoṭayiṣīṣṭhā́ḥ
स्फोटयिषीयास्थाम्¹
sphoṭayiṣīyā́sthām¹
स्फोटयिषीध्वम्
sphoṭayiṣīdhvám
First स्फोट्यासम्
sphoṭyā́sam
स्फोट्यास्व
sphoṭyā́sva
स्फोट्यास्म
sphoṭyā́sma
स्फोटयिषीय
sphoṭayiṣīyá
स्फोटयिषीवहि
sphoṭayiṣīváhi
स्फोटयिषीमहि
sphoṭayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: स्फोटयाञ्चकार (sphoṭayāñcakā́ra) or स्फोटयाम्बभूव (sphoṭayāmbabhū́va) or स्फोटयामास (sphoṭayāmā́sa), स्फोटयाञ्चक्रे (sphoṭayāñcakré) or स्फोटयाम्बभूव (sphoṭayāmbabhū́va) or स्फोटयामास (sphoṭayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्फोटयाञ्चकार / स्फोटयाम्बभूव / स्फोटयामास
sphoṭayāñcakā́ra / sphoṭayāmbabhū́va / sphoṭayāmā́sa
स्फोटयाञ्चक्रतुः / स्फोटयाम्बभूवतुः / स्फोटयामासतुः
sphoṭayāñcakrátuḥ / sphoṭayāmbabhūvátuḥ / sphoṭayāmāsátuḥ
स्फोटयाञ्चक्रुः / स्फोटयाम्बभूवुः / स्फोटयामासुः
sphoṭayāñcakrúḥ / sphoṭayāmbabhūvúḥ / sphoṭayāmāsúḥ
स्फोटयाञ्चक्रे / स्फोटयाम्बभूव / स्फोटयामास
sphoṭayāñcakré / sphoṭayāmbabhū́va / sphoṭayāmā́sa
स्फोटयाञ्चक्राते / स्फोटयाम्बभूवतुः / स्फोटयामासतुः
sphoṭayāñcakrā́te / sphoṭayāmbabhūvátuḥ / sphoṭayāmāsátuḥ
स्फोटयाञ्चक्रिरे / स्फोटयाम्बभूवुः / स्फोटयामासुः
sphoṭayāñcakriré / sphoṭayāmbabhūvúḥ / sphoṭayāmāsúḥ
Second स्फोटयाञ्चकर्थ / स्फोटयाम्बभूविथ / स्फोटयामासिथ
sphoṭayāñcakártha / sphoṭayāmbabhū́vitha / sphoṭayāmā́sitha
स्फोटयाञ्चक्रथुः / स्फोटयाम्बभूवथुः / स्फोटयामासथुः
sphoṭayāñcakráthuḥ / sphoṭayāmbabhūváthuḥ / sphoṭayāmāsáthuḥ
स्फोटयाञ्चक्र / स्फोटयाम्बभूव / स्फोटयामास
sphoṭayāñcakrá / sphoṭayāmbabhūvá / sphoṭayāmāsá
स्फोटयाञ्चकृषे / स्फोटयाम्बभूविथ / स्फोटयामासिथ
sphoṭayāñcakṛṣé / sphoṭayāmbabhū́vitha / sphoṭayāmā́sitha
स्फोटयाञ्चक्राथे / स्फोटयाम्बभूवथुः / स्फोटयामासथुः
sphoṭayāñcakrā́the / sphoṭayāmbabhūváthuḥ / sphoṭayāmāsáthuḥ
स्फोटयाञ्चकृध्वे / स्फोटयाम्बभूव / स्फोटयामास
sphoṭayāñcakṛdhvé / sphoṭayāmbabhūvá / sphoṭayāmāsá
First स्फोटयाञ्चकर / स्फोटयाम्बभूव / स्फोटयामास
sphoṭayāñcakára / sphoṭayāmbabhū́va / sphoṭayāmā́sa
स्फोटयाञ्चकृव / स्फोटयाम्बभूविव / स्फोटयामासिव
sphoṭayāñcakṛvá / sphoṭayāmbabhūvivá / sphoṭayāmāsivá
स्फोटयाञ्चकृम / स्फोटयाम्बभूविम / स्फोटयामासिम
sphoṭayāñcakṛmá / sphoṭayāmbabhūvimá / sphoṭayāmāsimá
स्फोटयाञ्चक्रे / स्फोटयाम्बभूव / स्फोटयामास
sphoṭayāñcakré / sphoṭayāmbabhū́va / sphoṭayāmā́sa
स्फोटयाञ्चकृवहे / स्फोटयाम्बभूविव / स्फोटयामासिव
sphoṭayāñcakṛváhe / sphoṭayāmbabhūvivá / sphoṭayāmāsivá
स्फोटयाञ्चकृमहे / स्फोटयाम्बभूविम / स्फोटयामासिम
sphoṭayāñcakṛmáhe / sphoṭayāmbabhūvimá / sphoṭayāmāsimá
Participles
स्फोटयाञ्चकृवांस् / स्फोटयाम्बभूवांस् / स्फोटयामासिवांस्
sphoṭayāñcakṛvā́ṃs / sphoṭayāmbabhūvā́ṃs / sphoṭayāmāsivā́ṃs
स्फोटयाञ्चक्रान / स्फोटयाम्बभूवांस् / स्फोटयामासिवांस्
sphoṭayāñcakrāná / sphoṭayāmbabhūvā́ṃs / sphoṭayāmāsivā́ṃs
[edit]

Descendants

[edit]