हितकार

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: हितकर

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit हितकार (hitakāra).

Pronunciation

[edit]

Adjective

[edit]

हितकार (hitkār) (indeclinable, Urdu spelling ہتکار)

  1. profitable, salutary, kind, beneficial
    Synonym: हितकारी (hitkārī)

Sanskrit

[edit]

Etymology

[edit]

From the root हित (hita, beneficial, wholesome, convenient) + कर (kara, doer).

Pronunciation

[edit]

Adjective

[edit]

हितकार (hitakāra) stem

  1. favourable, beneficial, useful

Declension

[edit]
Masculine a-stem declension of हितकार
Nom. sg. हितकरः (hitakaraḥ)
Gen. sg. हितकरस्य (hitakarasya)
Singular Dual Plural
Nominative हितकरः (hitakaraḥ) हितकरौ (hitakarau) हितकराः (hitakarāḥ)
Vocative हितकर (hitakara) हितकरौ (hitakarau) हितकराः (hitakarāḥ)
Accusative हितकरम् (hitakaram) हितकरौ (hitakarau) हितकरान् (hitakarān)
Instrumental हितकरेण (hitakareṇa) हितकराभ्याम् (hitakarābhyām) हितकरैः (hitakaraiḥ)
Dative हितकराय (hitakarāya) हितकराभ्याम् (hitakarābhyām) हितकरेभ्यः (hitakarebhyaḥ)
Ablative हितकरात् (hitakarāt) हितकराभ्याम् (hitakarābhyām) हितकरेभ्यः (hitakarebhyaḥ)
Genitive हितकरस्य (hitakarasya) हितकरयोः (hitakarayoḥ) हितकराणाम् (hitakarāṇām)
Locative हितकरे (hitakare) हितकरयोः (hitakarayoḥ) हितकरेषु (hitakareṣu)
Feminine ā-stem declension of हितकार
Nom. sg. हितकरा (hitakarā)
Gen. sg. हितकरायाः (hitakarāyāḥ)
Singular Dual Plural
Nominative हितकरा (hitakarā) हितकरे (hitakare) हितकराः (hitakarāḥ)
Vocative हितकरे (hitakare) हितकरे (hitakare) हितकराः (hitakarāḥ)
Accusative हितकराम् (hitakarām) हितकरे (hitakare) हितकराः (hitakarāḥ)
Instrumental हितकरया (hitakarayā) हितकराभ्याम् (hitakarābhyām) हितकराभिः (hitakarābhiḥ)
Dative हितकरायै (hitakarāyai) हितकराभ्याम् (hitakarābhyām) हितकराभ्यः (hitakarābhyaḥ)
Ablative हितकरायाः (hitakarāyāḥ) हितकराभ्याम् (hitakarābhyām) हितकराभ्यः (hitakarābhyaḥ)
Genitive हितकरायाः (hitakarāyāḥ) हितकरयोः (hitakarayoḥ) हितकराणाम् (hitakarāṇām)
Locative हितकरायाम् (hitakarāyām) हितकरयोः (hitakarayoḥ) हितकरासु (hitakarāsu)
Neuter a-stem declension of हितकार
Nom. sg. हितकरम् (hitakaram)
Gen. sg. हितकरस्य (hitakarasya)
Singular Dual Plural
Nominative हितकरम् (hitakaram) हितकरे (hitakare) हितकराणि (hitakarāṇi)
Vocative हितकर (hitakara) हितकरे (hitakare) हितकराणि (hitakarāṇi)
Accusative हितकरम् (hitakaram) हितकरे (hitakare) हितकराणि (hitakarāṇi)
Instrumental हितकरेण (hitakareṇa) हितकराभ्याम् (hitakarābhyām) हितकरैः (hitakaraiḥ)
Dative हितकराय (hitakarāya) हितकराभ्याम् (hitakarābhyām) हितकरेभ्यः (hitakarebhyaḥ)
Ablative हितकरात् (hitakarāt) हितकराभ्याम् (hitakarābhyām) हितकरेभ्यः (hitakarebhyaḥ)
Genitive हितकरस्य (hitakarasya) हितकरयोः (hitakarayoḥ) हितकराणाम् (hitakarāṇām)
Locative हितकरे (hitakare) हितकरयोः (hitakarayoḥ) हितकरेषु (hitakareṣu)