उपन्यस्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From उप- (upa-) +‎ नि- (ni-) +‎ अस्यति (asyati).

Pronunciation[edit]

Verb[edit]

उपन्यस्यति (upanyasyati) third-singular present indicative (root अस्, class 4, type P)

  1. (transitive, intransitive, political science) To move; to propose; specifically, to propose formally for consideration and determination in a deliberative assembly; to submit
  2. To bring up, raise, mention or pose (a question)
  3. To speak of or to announce (something)
  4. To suggest, recommend, allude to or hint at something
  5. To place down or put down something
  6. To explain

Conjugation[edit]

Present: उपन्यस्यति (upanyasyati), उपन्यस्यते (upanyasyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उपन्यस्यति
upanyasyati
उपन्यस्यतः
upanyasyataḥ
उपन्यस्यन्ति
upanyasyanti
उपन्यस्यते
upanyasyate
उपन्यस्येते
upanyasyete
उपन्यस्यन्ते
upanyasyante
Second उपन्यस्यसि
upanyasyasi
उपन्यस्यथः
upanyasyathaḥ
उपन्यस्यथ
upanyasyatha
उपन्यस्यसे
upanyasyase
उपन्यस्येथे
upanyasyethe
उपन्यस्यध्वे
upanyasyadhve
First उपन्यस्यामि
upanyasyāmi
उपन्यस्यावः
upanyasyāvaḥ
उपन्यस्यामः
upanyasyāmaḥ
उपन्यस्ये
upanyasye
उपन्यस्यावहे
upanyasyāvahe
उपन्यस्यामहे
upanyasyāmahe
Imperative
Third उपन्यस्यतु
upanyasyatu
उपन्यस्यताम्
upanyasyatām
उपन्यस्यन्तु
upanyasyantu
उपन्यस्यताम्
upanyasyatām
उपन्यस्येताम्
upanyasyetām
उपन्यस्यन्ताम्
upanyasyantām
Second उपन्यस्य
upanyasya
उपन्यस्यतम्
upanyasyatam
उपन्यस्यत
upanyasyata
उपन्यस्यस्व
upanyasyasva
उपन्यस्येथाम्
upanyasyethām
उपन्यस्यध्वम्
upanyasyadhvam
First उपन्यस्यानि
upanyasyāni
उपन्यस्याव
upanyasyāva
उपन्यस्याम
upanyasyāma
उपन्यस्यै
upanyasyai
उपन्यस्यावहै
upanyasyāvahai
उपन्यस्यामहै
upanyasyāmahai
Optative/Potential
Third उपन्यस्येत्
upanyasyet
उपन्यस्येताम्
upanyasyetām
उपन्यस्येयुः
upanyasyeyuḥ
उपन्यस्येत
upanyasyeta
उपन्यस्येयाताम्
upanyasyeyātām
उपन्यस्येरन्
upanyasyeran
Second उपन्यस्येः
upanyasyeḥ
उपन्यस्येतम्
upanyasyetam
उपन्यस्येत
upanyasyeta
उपन्यस्येथाः
upanyasyethāḥ
उपन्यस्येयाथाम्
upanyasyeyāthām
उपन्यस्येध्वम्
upanyasyedhvam
First उपन्यस्येयम्
upanyasyeyam
उपन्यस्येव
upanyasyeva
उपन्यस्येम
upanyasyema
उपन्यस्येय
upanyasyeya
उपन्यस्येवहि
upanyasyevahi
उपन्यस्येमहि
upanyasyemahi
Participles
उपन्यस्यत्
upanyasyat
उपन्यस्यमान
upanyasyamāna
Imperfect: उपन्यास्यत् (upanyāsyat), उपन्यास्यत (upanyāsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उपन्यास्यत्
upanyāsyat
उपन्यास्यताम्
upanyāsyatām
उपन्यास्यन्
upanyāsyan
उपन्यास्यत
upanyāsyata
उपन्यास्येताम्
upanyāsyetām
उपन्यास्यन्त
upanyāsyanta
Second उपन्यास्यः
upanyāsyaḥ
उपन्यास्यतम्
upanyāsyatam
उपन्यास्यत
upanyāsyata
उपन्यास्यथाः
upanyāsyathāḥ
उपन्यास्येथाम्
upanyāsyethām
उपन्यास्यध्वम्
upanyāsyadhvam
First उपन्यास्यम्
upanyāsyam
उपन्यास्याव
upanyāsyāva
उपन्यास्याम
upanyāsyāma
उपन्यास्ये
upanyāsye
उपन्यास्यावहि
upanyāsyāvahi
उपन्यास्यामहि
upanyāsyāmahi