ऊर्ध्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Iranian *r̥Hdʰwás (high, upright), from Proto-Indo-European *h₃r̥dʰ-wó-s (high, upright). Cognate with Avestan 𐬆𐬭𐬆𐬜𐬡𐬀 (ərəδβa), Ancient Greek ὀρθός (orthós), Latin arduus, Old Norse ǫrðugr (steep).

Pronunciation[edit]

Adjective[edit]

ऊर्ध्व (ūrdhvá) stem

  1. rising or tending upwards, raised, elevated, erected, erect, upright, high, above
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.36.13:
      ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता।
      ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे॥
      ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā.
      ūrdhvo vājasya sanitā yadañjibhirvāghadbhirvihvayāmahe.
      Stand up erect to lend us aid, stand up like Savitar the God:
      Erect as strength-bestower we call aloud, with unguents and with priests, on thee.

Usage notes[edit]

In Classical Sanskrit occurring chiefly in compounds.

Declension[edit]

Masculine a-stem declension of ऊर्ध्व (ūrdhvá)
Singular Dual Plural
Nominative ऊर्ध्वः
ūrdhváḥ
ऊर्ध्वौ / ऊर्ध्वा¹
ūrdhvaú / ūrdhvā́¹
ऊर्ध्वाः / ऊर्ध्वासः¹
ūrdhvā́ḥ / ūrdhvā́saḥ¹
Vocative ऊर्ध्व
ū́rdhva
ऊर्ध्वौ / ऊर्ध्वा¹
ū́rdhvau / ū́rdhvā¹
ऊर्ध्वाः / ऊर्ध्वासः¹
ū́rdhvāḥ / ū́rdhvāsaḥ¹
Accusative ऊर्ध्वम्
ūrdhvám
ऊर्ध्वौ / ऊर्ध्वा¹
ūrdhvaú / ūrdhvā́¹
ऊर्ध्वान्
ūrdhvā́n
Instrumental ऊर्ध्वेन
ūrdhvéna
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वैः / ऊर्ध्वेभिः¹
ūrdhvaíḥ / ūrdhvébhiḥ¹
Dative ऊर्ध्वाय
ūrdhvā́ya
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वेभ्यः
ūrdhvébhyaḥ
Ablative ऊर्ध्वात्
ūrdhvā́t
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वेभ्यः
ūrdhvébhyaḥ
Genitive ऊर्ध्वस्य
ūrdhvásya
ऊर्ध्वयोः
ūrdhváyoḥ
ऊर्ध्वानाम्
ūrdhvā́nām
Locative ऊर्ध्वे
ūrdhvé
ऊर्ध्वयोः
ūrdhváyoḥ
ऊर्ध्वेषु
ūrdhvéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऊर्ध्वा (ūrdhvā́)
Singular Dual Plural
Nominative ऊर्ध्वा
ūrdhvā́
ऊर्ध्वे
ūrdhvé
ऊर्ध्वाः
ūrdhvā́ḥ
Vocative ऊर्ध्वे
ū́rdhve
ऊर्ध्वे
ū́rdhve
ऊर्ध्वाः
ū́rdhvāḥ
Accusative ऊर्ध्वाम्
ūrdhvā́m
ऊर्ध्वे
ūrdhvé
ऊर्ध्वाः
ūrdhvā́ḥ
Instrumental ऊर्ध्वया / ऊर्ध्वा¹
ūrdhváyā / ūrdhvā́¹
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वाभिः
ūrdhvā́bhiḥ
Dative ऊर्ध्वायै
ūrdhvā́yai
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वाभ्यः
ūrdhvā́bhyaḥ
Ablative ऊर्ध्वायाः / ऊर्ध्वायै²
ūrdhvā́yāḥ / ūrdhvā́yai²
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वाभ्यः
ūrdhvā́bhyaḥ
Genitive ऊर्ध्वायाः / ऊर्ध्वायै²
ūrdhvā́yāḥ / ūrdhvā́yai²
ऊर्ध्वयोः
ūrdhváyoḥ
ऊर्ध्वानाम्
ūrdhvā́nām
Locative ऊर्ध्वायाम्
ūrdhvā́yām
ऊर्ध्वयोः
ūrdhváyoḥ
ऊर्ध्वासु
ūrdhvā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऊर्ध्व (ūrdhvá)
Singular Dual Plural
Nominative ऊर्ध्वम्
ūrdhvám
ऊर्ध्वे
ūrdhvé
ऊर्ध्वानि / ऊर्ध्वा¹
ūrdhvā́ni / ūrdhvā́¹
Vocative ऊर्ध्व
ū́rdhva
ऊर्ध्वे
ū́rdhve
ऊर्ध्वानि / ऊर्ध्वा¹
ū́rdhvāni / ū́rdhvā¹
Accusative ऊर्ध्वम्
ūrdhvám
ऊर्ध्वे
ūrdhvé
ऊर्ध्वानि / ऊर्ध्वा¹
ūrdhvā́ni / ūrdhvā́¹
Instrumental ऊर्ध्वेन
ūrdhvéna
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वैः / ऊर्ध्वेभिः¹
ūrdhvaíḥ / ūrdhvébhiḥ¹
Dative ऊर्ध्वाय
ūrdhvā́ya
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वेभ्यः
ūrdhvébhyaḥ
Ablative ऊर्ध्वात्
ūrdhvā́t
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वेभ्यः
ūrdhvébhyaḥ
Genitive ऊर्ध्वस्य
ūrdhvásya
ऊर्ध्वयोः
ūrdhváyoḥ
ऊर्ध्वानाम्
ūrdhvā́nām
Locative ऊर्ध्वे
ūrdhvé
ऊर्ध्वयोः
ūrdhváyoḥ
ऊर्ध्वेषु
ūrdhvéṣu
Notes
  • ¹Vedic

Noun[edit]

ऊर्ध्व (ūrdhvá) stemn

  1. height, elevation
  2. anything placed above or higher (+ ablative)
    ऊर्ध्वं-गच्छति√gamto go upwards or into heaven, die

Declension[edit]

Neuter a-stem declension of ऊर्ध्व (ūrdhvá)
Singular Dual Plural
Nominative ऊर्ध्वम्
ūrdhvám
ऊर्ध्वे
ūrdhvé
ऊर्ध्वानि / ऊर्ध्वा¹
ūrdhvā́ni / ūrdhvā́¹
Vocative ऊर्ध्व
ū́rdhva
ऊर्ध्वे
ū́rdhve
ऊर्ध्वानि / ऊर्ध्वा¹
ū́rdhvāni / ū́rdhvā¹
Accusative ऊर्ध्वम्
ūrdhvám
ऊर्ध्वे
ūrdhvé
ऊर्ध्वानि / ऊर्ध्वा¹
ūrdhvā́ni / ūrdhvā́¹
Instrumental ऊर्ध्वेन
ūrdhvéna
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वैः / ऊर्ध्वेभिः¹
ūrdhvaíḥ / ūrdhvébhiḥ¹
Dative ऊर्ध्वाय
ūrdhvā́ya
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वेभ्यः
ūrdhvébhyaḥ
Ablative ऊर्ध्वात्
ūrdhvā́t
ऊर्ध्वाभ्याम्
ūrdhvā́bhyām
ऊर्ध्वेभ्यः
ūrdhvébhyaḥ
Genitive ऊर्ध्वस्य
ūrdhvásya
ऊर्ध्वयोः
ūrdhváyoḥ
ऊर्ध्वानाम्
ūrdhvā́nām
Locative ऊर्ध्वे
ūrdhvé
ऊर्ध्वयोः
ūrdhváyoḥ
ऊर्ध्वेषु
ūrdhvéṣu
Notes
  • ¹Vedic

Preposition[edit]

ऊर्ध्व (ūrdhvá)

  1. in the sequel, in the later part (e.g. of a book or manuscript; because in Sanskrit manuscripts the later leaves stand above), subsequent, after (with ablative)
    अत ऊर्ध्वम् (ata ūrdhvam), or इत ऊर्ध्वम् (ita ūrdhvam) ― hence forward, from that time forward, after that passage, hereafter
    ऊर्ध्वं संवत्सरात्ūrdhvaṃ saṃvatsarātafter a year
    ऊर्ध्वं देहात्ūrdhvaṃ dehātafter life, after death
  2. after, after the death of (+ ablative)
    ऊर्ध्वं पितुःūrdhvaṃ pituḥafter the father's death
  3. in a high tone, aloud

Descendants[edit]

Further reading[edit]