कर्त्तरी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.
Particularly: “Looks to be ultimately from कृत् (kṛt, to cut into pieces).”

Pronunciation[edit]

  • (Vedic) IPA(key): /kɐ́ɾt.tɐ.ɾiː/, [kɐ́ɾt̚.tɐ.ɾiː]
  • (Classical) IPA(key): /ˈkɐɾt̪.t̪ɐ.ɾiː/, [ˈkɐɾt̪̚.t̪ɐ.ɾiː]

Noun[edit]

कर्त्तरी (karttarī) stemf

  1. (neologism?) scissors; shears

Declension[edit]

Feminine ī-stem declension of कर्त्तरी (karttarī)
Singular Dual Plural
Nominative कर्त्तरी
karttarī
कर्त्तर्यौ / कर्त्तरी¹
karttaryau / karttarī¹
कर्त्तर्यः / कर्त्तरीः¹
karttaryaḥ / karttarīḥ¹
Vocative कर्त्तरि
karttari
कर्त्तर्यौ / कर्त्तरी¹
karttaryau / karttarī¹
कर्त्तर्यः / कर्त्तरीः¹
karttaryaḥ / karttarīḥ¹
Accusative कर्त्तरीम्
karttarīm
कर्त्तर्यौ / कर्त्तरी¹
karttaryau / karttarī¹
कर्त्तरीः
karttarīḥ
Instrumental कर्त्तर्या
karttaryā
कर्त्तरीभ्याम्
karttarībhyām
कर्त्तरीभिः
karttarībhiḥ
Dative कर्त्तर्यै
karttaryai
कर्त्तरीभ्याम्
karttarībhyām
कर्त्तरीभ्यः
karttarībhyaḥ
Ablative कर्त्तर्याः / कर्त्तर्यै²
karttaryāḥ / karttaryai²
कर्त्तरीभ्याम्
karttarībhyām
कर्त्तरीभ्यः
karttarībhyaḥ
Genitive कर्त्तर्याः / कर्त्तर्यै²
karttaryāḥ / karttaryai²
कर्त्तर्योः
karttaryoḥ
कर्त्तरीणाम्
karttarīṇām
Locative कर्त्तर्याम्
karttaryām
कर्त्तर्योः
karttaryoḥ
कर्त्तरीषु
karttarīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas