कुक्कुटी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Classical Sanskrit कुक्कुटी (kukkuṭī). By surface analysis, कुक्कुट (kukkuṭ) +‎ -ई ().

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʊk.kʊ.ʈiː/, [kʊk̚.kʊ.ʈiː]

Noun[edit]

कुक्कुटी (kukkuṭīf

  1. female equivalent of कुक्कुट (kukkuṭ): hen (female chicken)
    Synonyms: मुर्ग़ी (murġī), कुकड़ी (kukṛī)
    • 1977, ज्ञानचंद जैन [jñāncand jain], निगंठ ज्ञातपुत्त: श्रमण भगवान महावीर की जीवनी [nigaṇṭh jñātputt: śramaṇ bhagvān mahāvīr kī jīvnī]‎[1], page 97:
      कुक्कुटी के अंडे के बराबर ३२ कौर का आहार पूर्ण आहार माना जाता था []
      kukkuṭī ke aṇḍe ke barābar 32 kaur kā āhār pūrṇ āhār mānā jātā thā []
      A meal of 32 mouthfuls of the size of a hen’s egg was considered a complete diet.

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From कुक्कुट (kukkuṭa) +‎ -ई ().

Pronunciation[edit]

Noun[edit]

कुक्कुटी (kukkuṭī) stemf (Classical Sanskrit)

  1. female equivalent of कुक्कुट (kukkuṭa): hen (female chicken)
    • 550 CE, Varāhamihira, Bṛhat Saṃhitā
    • 2004, Bhāratī - Volume 55[2], Saṃskrṛtapracārapariṣad Rājasthānam, page 11:
      मार्जारी कुक्कुट्या उपरि आक्रमितुमुद्यतैवासीत् तदैव कुक्कुटोऽवदत्- मातृभगिनि समा त्वं, मम कथनं शृणु- अधुना त्वमेनां त्यज।
      mārjārī kukkuṭyā upari ākramitumudyataivāsīt tadaiva kukkuṭoʼvadat- mātṛbhagini samā tvaṃ, mama kathanaṃ śṛṇu- adhunā tvamenāṃ tyaja.
      Just as the cat was ready to attack over the hen, the cock said- you are like my mother's sister, listen to me- leave her for now.

Declension[edit]

Feminine ī-stem declension of कुक्कुटी (kukkuṭī)
Singular Dual Plural
Nominative कुक्कुटी
kukkuṭī
कुक्कुट्यौ
kukkuṭyau
कुक्कुट्यः
kukkuṭyaḥ
Vocative कुक्कुटि
kukkuṭi
कुक्कुट्यौ
kukkuṭyau
कुक्कुट्यः
kukkuṭyaḥ
Accusative कुक्कुटीम्
kukkuṭīm
कुक्कुट्यौ
kukkuṭyau
कुक्कुटीः
kukkuṭīḥ
Instrumental कुक्कुट्या
kukkuṭyā
कुक्कुटीभ्याम्
kukkuṭībhyām
कुक्कुटीभिः
kukkuṭībhiḥ
Dative कुक्कुट्यै
kukkuṭyai
कुक्कुटीभ्याम्
kukkuṭībhyām
कुक्कुटीभ्यः
kukkuṭībhyaḥ
Ablative कुक्कुट्याः
kukkuṭyāḥ
कुक्कुटीभ्याम्
kukkuṭībhyām
कुक्कुटीभ्यः
kukkuṭībhyaḥ
Genitive कुक्कुट्याः
kukkuṭyāḥ
कुक्कुट्योः
kukkuṭyoḥ
कुक्कुटीनाम्
kukkuṭīnām
Locative कुक्कुट्याम्
kukkuṭyām
कुक्कुट्योः
kukkuṭyoḥ
कुक्कुटीषु
kukkuṭīṣu

Descendants[edit]

References[edit]