कूर्च

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: कूच

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

कूर्च (kūrcá) stemm

  1. a bunch of anything
  2. a bundle of grass (often used as a seat)
  3. name of certain parts of the human body (as the hands, feet, neck, and the membrum virile)
  4. the head
  5. a storeroom
  6. the mystical syllable huṃ or hruṃ

Declension[edit]

Masculine a-stem declension of कूर्च (kūrcá)
Singular Dual Plural
Nominative कूर्चः
kūrcáḥ
कूर्चौ / कूर्चा¹
kūrcaú / kūrcā́¹
कूर्चाः / कूर्चासः¹
kūrcā́ḥ / kūrcā́saḥ¹
Vocative कूर्च
kū́rca
कूर्चौ / कूर्चा¹
kū́rcau / kū́rcā¹
कूर्चाः / कूर्चासः¹
kū́rcāḥ / kū́rcāsaḥ¹
Accusative कूर्चम्
kūrcám
कूर्चौ / कूर्चा¹
kūrcaú / kūrcā́¹
कूर्चान्
kūrcā́n
Instrumental कूर्चेन
kūrcéna
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चैः / कूर्चेभिः¹
kūrcaíḥ / kūrcébhiḥ¹
Dative कूर्चाय
kūrcā́ya
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Ablative कूर्चात्
kūrcā́t
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Genitive कूर्चस्य
kūrcásya
कूर्चयोः
kūrcáyoḥ
कूर्चानाम्
kūrcā́nām
Locative कूर्चे
kūrcé
कूर्चयोः
kūrcáyoḥ
कूर्चेषु
kūrcéṣu
Notes
  • ¹Vedic

Noun[edit]

कूर्च (kūrcá) stemm or n

  1. a fan, brush

Declension[edit]

Masculine a-stem declension of कूर्च (kūrcá)
Singular Dual Plural
Nominative कूर्चः
kūrcáḥ
कूर्चौ / कूर्चा¹
kūrcaú / kūrcā́¹
कूर्चाः / कूर्चासः¹
kūrcā́ḥ / kūrcā́saḥ¹
Vocative कूर्च
kū́rca
कूर्चौ / कूर्चा¹
kū́rcau / kū́rcā¹
कूर्चाः / कूर्चासः¹
kū́rcāḥ / kū́rcāsaḥ¹
Accusative कूर्चम्
kūrcám
कूर्चौ / कूर्चा¹
kūrcaú / kūrcā́¹
कूर्चान्
kūrcā́n
Instrumental कूर्चेन
kūrcéna
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चैः / कूर्चेभिः¹
kūrcaíḥ / kūrcébhiḥ¹
Dative कूर्चाय
kūrcā́ya
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Ablative कूर्चात्
kūrcā́t
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Genitive कूर्चस्य
kūrcásya
कूर्चयोः
kūrcáyoḥ
कूर्चानाम्
kūrcā́nām
Locative कूर्चे
kūrcé
कूर्चयोः
kūrcáyoḥ
कूर्चेषु
kūrcéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कूर्च (kūrcá)
Singular Dual Plural
Nominative कूर्चम्
kūrcám
कूर्चे
kūrcé
कूर्चानि / कूर्चा¹
kūrcā́ni / kūrcā́¹
Vocative कूर्च
kū́rca
कूर्चे
kū́rce
कूर्चानि / कूर्चा¹
kū́rcāni / kū́rcā¹
Accusative कूर्चम्
kūrcám
कूर्चे
kūrcé
कूर्चानि / कूर्चा¹
kūrcā́ni / kūrcā́¹
Instrumental कूर्चेन
kūrcéna
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चैः / कूर्चेभिः¹
kūrcaíḥ / kūrcébhiḥ¹
Dative कूर्चाय
kūrcā́ya
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Ablative कूर्चात्
kūrcā́t
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Genitive कूर्चस्य
kūrcásya
कूर्चयोः
kūrcáyoḥ
कूर्चानाम्
kūrcā́nām
Locative कूर्चे
kūrcé
कूर्चयोः
kūrcáyoḥ
कूर्चेषु
kūrcéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: कूंचा (kūñcā)
  • Punjabi: ਕੂਚਾ (kūccā)

References[edit]