चान्द्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /t͡ʃɑːn.d̪ɾᵊ/, [t͡ʃä̃ːn̪.d̪ɾᵊ]

Adjective[edit]

चान्द्र (cāndra) (indeclinable)

  1. Alternative spelling of चांद्र (cāndra)

Noun[edit]

चान्द्र (cāndram

  1. Alternative spelling of चांद्र (cāndra)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of चन्द्र (candrá)

Pronunciation[edit]

Adjective[edit]

चान्द्र (cāndra) stem

  1. lunar, related to the moon
  2. composed by Chandra

Declension[edit]

Masculine a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रः
cāndraḥ
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Vocative चान्द्र
cāndra
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Accusative चान्द्रम्
cāndram
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्रान्
cāndrān
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चान्द्री (cāndrī)
Singular Dual Plural
Nominative चान्द्री
cāndrī
चान्द्र्यौ / चान्द्री¹
cāndryau / cāndrī¹
चान्द्र्यः / चान्द्रीः¹
cāndryaḥ / cāndrīḥ¹
Vocative चान्द्रि
cāndri
चान्द्र्यौ / चान्द्री¹
cāndryau / cāndrī¹
चान्द्र्यः / चान्द्रीः¹
cāndryaḥ / cāndrīḥ¹
Accusative चान्द्रीम्
cāndrīm
चान्द्र्यौ / चान्द्री¹
cāndryau / cāndrī¹
चान्द्रीः
cāndrīḥ
Instrumental चान्द्र्या
cāndryā
चान्द्रीभ्याम्
cāndrībhyām
चान्द्रीभिः
cāndrībhiḥ
Dative चान्द्र्यै
cāndryai
चान्द्रीभ्याम्
cāndrībhyām
चान्द्रीभ्यः
cāndrībhyaḥ
Ablative चान्द्र्याः / चान्द्र्यै²
cāndryāḥ / cāndryai²
चान्द्रीभ्याम्
cāndrībhyām
चान्द्रीभ्यः
cāndrībhyaḥ
Genitive चान्द्र्याः / चान्द्र्यै²
cāndryāḥ / cāndryai²
चान्द्र्योः
cāndryoḥ
चान्द्रीणाम्
cāndrīṇām
Locative चान्द्र्याम्
cāndryām
चान्द्र्योः
cāndryoḥ
चान्द्रीषु
cāndrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Vocative चान्द्र
cāndra
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Accusative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Bengali: চান্দ্র (candro) (learned)
  • Hindi: चांद्र (cāndra) (learned)

Noun[edit]

चान्द्र (cāndra) stemm

  1. a lunar month
  2. the moonstone
  3. the light half of a month

Declension[edit]

Masculine a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रः
cāndraḥ
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Vocative चान्द्र
cāndra
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्राः / चान्द्रासः¹
cāndrāḥ / cāndrāsaḥ¹
Accusative चान्द्रम्
cāndram
चान्द्रौ / चान्द्रा¹
cāndrau / cāndrā¹
चान्द्रान्
cāndrān
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic

Noun[edit]

चान्द्र (cāndra) stemn

  1. the penance cāndrāyaṇa
  2. Monday
    Synonyms: सोमवार (somavāra), चन्द्रवार (candravāra)
  3. a kind of Solanum
  4. Serratula anthelmintica

Declension[edit]

Neuter a-stem declension of चान्द्र (cāndra)
Singular Dual Plural
Nominative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Vocative चान्द्र
cāndra
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Accusative चान्द्रम्
cāndram
चान्द्रे
cāndre
चान्द्राणि / चान्द्रा¹
cāndrāṇi / cāndrā¹
Instrumental चान्द्रेण
cāndreṇa
चान्द्राभ्याम्
cāndrābhyām
चान्द्रैः / चान्द्रेभिः¹
cāndraiḥ / cāndrebhiḥ¹
Dative चान्द्राय
cāndrāya
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Ablative चान्द्रात्
cāndrāt
चान्द्राभ्याम्
cāndrābhyām
चान्द्रेभ्यः
cāndrebhyaḥ
Genitive चान्द्रस्य
cāndrasya
चान्द्रयोः
cāndrayoḥ
चान्द्राणाम्
cāndrāṇām
Locative चान्द्रे
cāndre
चान्द्रयोः
cāndrayoḥ
चान्द्रेषु
cāndreṣu
Notes
  • ¹Vedic

References[edit]