जिह्म

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *dh₃ǵʰmós (oblique). Cognate with Ancient Greek δοχμός (dokhmós, aslant, oblique). The development of Sanskrit -j- from Proto-Indo-European *d is also seen in जिह्वा (jihvā, tongue), from Proto-Indo-European *dn̥ǵʰwéh₂s.

Pronunciation[edit]

Adjective[edit]

जिह्म (jihmá) stem?

  1. oblique, transverse, athwart
  2. squinting ( as the eye ), i, 5 cf. Suśr. cf. VarBṛS. etc.
  3. with √ i [ cf. ŚBr. iii, v cf. AitBr. v, 9 ], gam, nir- ṛch [ cf. AV. xii, 4, 53 ], 1. as [ cf. ŚBr. xi ], to go irregularly, turn off from the right way, miss the aim ( abl. )
  4. crooked, tortuous, curved, morally crooked, deceitful, false, dishonest
  5. slow, lazy cf. Naish. ii, 102
  6. dim, dulled
  7. n. falsehood, dishonesty

Declension[edit]

Masculine a-stem declension of जिह्म (jihmá)
Singular Dual Plural
Nominative जिह्मः
jihmáḥ
जिह्मौ / जिह्मा¹
jihmaú / jihmā́¹
जिह्माः / जिह्मासः¹
jihmā́ḥ / jihmā́saḥ¹
Vocative जिह्म
jíhma
जिह्मौ / जिह्मा¹
jíhmau / jíhmā¹
जिह्माः / जिह्मासः¹
jíhmāḥ / jíhmāsaḥ¹
Accusative जिह्मम्
jihmám
जिह्मौ / जिह्मा¹
jihmaú / jihmā́¹
जिह्मान्
jihmā́n
Instrumental जिह्मेन
jihména
जिह्माभ्याम्
jihmā́bhyām
जिह्मैः / जिह्मेभिः¹
jihmaíḥ / jihmébhiḥ¹
Dative जिह्माय
jihmā́ya
जिह्माभ्याम्
jihmā́bhyām
जिह्मेभ्यः
jihmébhyaḥ
Ablative जिह्मात्
jihmā́t
जिह्माभ्याम्
jihmā́bhyām
जिह्मेभ्यः
jihmébhyaḥ
Genitive जिह्मस्य
jihmásya
जिह्मयोः
jihmáyoḥ
जिह्मानाम्
jihmā́nām
Locative जिह्मे
jihmé
जिह्मयोः
jihmáyoḥ
जिह्मेषु
jihméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जिह्मा (jihmā́)
Singular Dual Plural
Nominative जिह्मा
jihmā́
जिह्मे
jihmé
जिह्माः
jihmā́ḥ
Vocative जिह्मे
jíhme
जिह्मे
jíhme
जिह्माः
jíhmāḥ
Accusative जिह्माम्
jihmā́m
जिह्मे
jihmé
जिह्माः
jihmā́ḥ
Instrumental जिह्मया / जिह्मा¹
jihmáyā / jihmā́¹
जिह्माभ्याम्
jihmā́bhyām
जिह्माभिः
jihmā́bhiḥ
Dative जिह्मायै
jihmā́yai
जिह्माभ्याम्
jihmā́bhyām
जिह्माभ्यः
jihmā́bhyaḥ
Ablative जिह्मायाः / जिह्मायै²
jihmā́yāḥ / jihmā́yai²
जिह्माभ्याम्
jihmā́bhyām
जिह्माभ्यः
jihmā́bhyaḥ
Genitive जिह्मायाः / जिह्मायै²
jihmā́yāḥ / jihmā́yai²
जिह्मयोः
jihmáyoḥ
जिह्मानाम्
jihmā́nām
Locative जिह्मायाम्
jihmā́yām
जिह्मयोः
jihmáyoḥ
जिह्मासु
jihmā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जिह्म (jihmá)
Singular Dual Plural
Nominative जिह्मम्
jihmám
जिह्मे
jihmé
जिह्मानि / जिह्मा¹
jihmā́ni / jihmā́¹
Vocative जिह्म
jíhma
जिह्मे
jíhme
जिह्मानि / जिह्मा¹
jíhmāni / jíhmā¹
Accusative जिह्मम्
jihmám
जिह्मे
jihmé
जिह्मानि / जिह्मा¹
jihmā́ni / jihmā́¹
Instrumental जिह्मेन
jihména
जिह्माभ्याम्
jihmā́bhyām
जिह्मैः / जिह्मेभिः¹
jihmaíḥ / jihmébhiḥ¹
Dative जिह्माय
jihmā́ya
जिह्माभ्याम्
jihmā́bhyām
जिह्मेभ्यः
jihmébhyaḥ
Ablative जिह्मात्
jihmā́t
जिह्माभ्याम्
jihmā́bhyām
जिह्मेभ्यः
jihmébhyaḥ
Genitive जिह्मस्य
jihmásya
जिह्मयोः
jihmáyoḥ
जिह्मानाम्
jihmā́nām
Locative जिह्मे
jihmé
जिह्मयोः
jihmáyoḥ
जिह्मेषु
jihméṣu
Notes
  • ¹Vedic