पाणि

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: पाणी

Garhwali[edit]

Etymology[edit]

From Sanskrit पानीय (pānīya).

Noun[edit]

पाणि (pāṇi)

  1. water

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

पाणि (pāṇi) stemm

  1. the hand
    Synonym: हस्त (hasta)

Declension[edit]

Masculine i-stem declension of पाणि (pāṇi)
Singular Dual Plural
Nominative पाणिः
pāṇiḥ
पाणी
pāṇī
पाणयः
pāṇayaḥ
Vocative पाणे
pāṇe
पाणी
pāṇī
पाणयः
pāṇayaḥ
Accusative पाणिम्
pāṇim
पाणी
pāṇī
पाणीन्
pāṇīn
Instrumental पाणिना / पाण्या¹
pāṇinā / pāṇyā¹
पाणिभ्याम्
pāṇibhyām
पाणिभिः
pāṇibhiḥ
Dative पाणये
pāṇaye
पाणिभ्याम्
pāṇibhyām
पाणिभ्यः
pāṇibhyaḥ
Ablative पाणेः / पाण्यः¹
pāṇeḥ / pāṇyaḥ¹
पाणिभ्याम्
pāṇibhyām
पाणिभ्यः
pāṇibhyaḥ
Genitive पाणेः / पाण्यः¹
pāṇeḥ / pāṇyaḥ¹
पाण्योः
pāṇyoḥ
पाणीनाम्
pāṇīnām
Locative पाणौ / पाणा¹
pāṇau / pāṇā¹
पाण्योः
pāṇyoḥ
पाणिषु
pāṇiṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Tatsama:
    • Malayalam: പാണി (pāṇi)