पितृष्वसृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From पितृ (pitṛ́, father) +‎ स्वसृ (svásṛ, sister).

Pronunciation[edit]

Noun[edit]

पितृष्वसृ (pitṛṣvasṛ) stemf

  1. a father's sister; an aunt

Declension[edit]

Feminine ṛ-stem declension of पितृष्वसृ (pitṛṣvasṛ)
Singular Dual Plural
Nominative पितृष्वसा
pitṛṣvasā
पितृष्वसारौ / पितृष्वसारा¹
pitṛṣvasārau / pitṛṣvasārā¹
पितृष्वसारः
pitṛṣvasāraḥ
Vocative पितृष्वसः
pitṛṣvasaḥ
पितृष्वसारौ / पितृष्वसारा¹
pitṛṣvasārau / pitṛṣvasārā¹
पितृष्वसारः
pitṛṣvasāraḥ
Accusative पितृष्वसारम्
pitṛṣvasāram
पितृष्वसारौ / पितृष्वसारा¹
pitṛṣvasārau / pitṛṣvasārā¹
पितृष्वसॄः
pitṛṣvasṝḥ
Instrumental पितृष्वस्रा
pitṛṣvasrā
पितृष्वसृभ्याम्
pitṛṣvasṛbhyām
पितृष्वसृभिः
pitṛṣvasṛbhiḥ
Dative पितृष्वस्रे
pitṛṣvasre
पितृष्वसृभ्याम्
pitṛṣvasṛbhyām
पितृष्वसृभ्यः
pitṛṣvasṛbhyaḥ
Ablative पितृष्वसुः
pitṛṣvasuḥ
पितृष्वसृभ्याम्
pitṛṣvasṛbhyām
पितृष्वसृभ्यः
pitṛṣvasṛbhyaḥ
Genitive पितृष्वसुः
pitṛṣvasuḥ
पितृष्वस्रोः
pitṛṣvasroḥ
पितृष्वसॄणाम्
pitṛṣvasṝṇām
Locative पितृष्वसरि
pitṛṣvasari
पितृष्वस्रोः
pitṛṣvasroḥ
पितृष्वसृषु
pitṛṣvasṛṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: पितृष्वसा (pitŕṣvasā) (learned)

Further reading[edit]