प्रातिपद

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit प्रातिपद (prātipadá).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾɑː.t̪ɪ.pəd̪/, [pɾäː.t̪ɪ.pɐd̪]

Adjective[edit]

प्रातिपद (prātipad) (indeclinable)

  1. forming the commencement
  2. produced in or belonging to Pratipada

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of प्रतिपदा (pratipadā, the first day of lunar fortnight).

Pronunciation[edit]

Adjective[edit]

प्रातिपद (prātipadá) stem

  1. forming the commencement
  2. produced in or belonging to Pratipada

Declension[edit]

Masculine a-stem declension of प्रातिपद (prātipadá)
Singular Dual Plural
Nominative प्रातिपदः
prātipadáḥ
प्रातिपदौ / प्रातिपदा¹
prātipadaú / prātipadā́¹
प्रातिपदाः / प्रातिपदासः¹
prātipadā́ḥ / prātipadā́saḥ¹
Vocative प्रातिपद
prā́tipada
प्रातिपदौ / प्रातिपदा¹
prā́tipadau / prā́tipadā¹
प्रातिपदाः / प्रातिपदासः¹
prā́tipadāḥ / prā́tipadāsaḥ¹
Accusative प्रातिपदम्
prātipadám
प्रातिपदौ / प्रातिपदा¹
prātipadaú / prātipadā́¹
प्रातिपदान्
prātipadā́n
Instrumental प्रातिपदेन
prātipadéna
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदैः / प्रातिपदेभिः¹
prātipadaíḥ / prātipadébhiḥ¹
Dative प्रातिपदाय
prātipadā́ya
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Ablative प्रातिपदात्
prātipadā́t
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Genitive प्रातिपदस्य
prātipadásya
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदानाम्
prātipadā́nām
Locative प्रातिपदे
prātipadé
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदेषु
prātipadéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्रातिपदी (prātipadī́)
Singular Dual Plural
Nominative प्रातिपदी
prātipadī́
प्रातिपद्यौ / प्रातिपदी¹
prātipadyaù / prātipadī́¹
प्रातिपद्यः / प्रातिपदीः¹
prātipadyàḥ / prātipadī́ḥ¹
Vocative प्रातिपदि
prā́tipadi
प्रातिपद्यौ / प्रातिपदी¹
prā́tipadyau / prā́tipadī¹
प्रातिपद्यः / प्रातिपदीः¹
prā́tipadyaḥ / prā́tipadīḥ¹
Accusative प्रातिपदीम्
prātipadī́m
प्रातिपद्यौ / प्रातिपदी¹
prātipadyaù / prātipadī́¹
प्रातिपदीः
prātipadī́ḥ
Instrumental प्रातिपद्या
prātipadyā́
प्रातिपदीभ्याम्
prātipadī́bhyām
प्रातिपदीभिः
prātipadī́bhiḥ
Dative प्रातिपद्यै
prātipadyaí
प्रातिपदीभ्याम्
prātipadī́bhyām
प्रातिपदीभ्यः
prātipadī́bhyaḥ
Ablative प्रातिपद्याः / प्रातिपद्यै²
prātipadyā́ḥ / prātipadyaí²
प्रातिपदीभ्याम्
prātipadī́bhyām
प्रातिपदीभ्यः
prātipadī́bhyaḥ
Genitive प्रातिपद्याः / प्रातिपद्यै²
prātipadyā́ḥ / prātipadyaí²
प्रातिपद्योः
prātipadyóḥ
प्रातिपदीनाम्
prātipadī́nām
Locative प्रातिपद्याम्
prātipadyā́m
प्रातिपद्योः
prātipadyóḥ
प्रातिपदीषु
prātipadī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रातिपद (prātipadá)
Singular Dual Plural
Nominative प्रातिपदम्
prātipadám
प्रातिपदे
prātipadé
प्रातिपदानि / प्रातिपदा¹
prātipadā́ni / prātipadā́¹
Vocative प्रातिपद
prā́tipada
प्रातिपदे
prā́tipade
प्रातिपदानि / प्रातिपदा¹
prā́tipadāni / prā́tipadā¹
Accusative प्रातिपदम्
prātipadám
प्रातिपदे
prātipadé
प्रातिपदानि / प्रातिपदा¹
prātipadā́ni / prātipadā́¹
Instrumental प्रातिपदेन
prātipadéna
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदैः / प्रातिपदेभिः¹
prātipadaíḥ / prātipadébhiḥ¹
Dative प्रातिपदाय
prātipadā́ya
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Ablative प्रातिपदात्
prātipadā́t
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Genitive प्रातिपदस्य
prātipadásya
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदानाम्
prātipadā́nām
Locative प्रातिपदे
prātipadé
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदेषु
prātipadéṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]