महाप्राण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

महा (mahā, big, great) +‎ प्राण (prāṇa, breath).

Pronunciation[edit]

Noun[edit]

महाप्राण (mahāprāṇa) stemm

  1. hard breathing or weak aspiration
  2. an aspirated letter
  3. a great spirit or power

Inflection[edit]

Masculine a-stem declension of महाप्राण
Nom. sg. महाप्राणः (mahāprāṇaḥ)
Gen. sg. महाप्राणस्य (mahāprāṇasya)
Singular Dual Plural
Nominative महाप्राणः (mahāprāṇaḥ) महाप्राणौ (mahāprāṇau) महाप्राणाः (mahāprāṇāḥ)
Vocative महाप्राण (mahāprāṇa) महाप्राणौ (mahāprāṇau) महाप्राणाः (mahāprāṇāḥ)
Accusative महाप्राणम् (mahāprāṇam) महाप्राणौ (mahāprāṇau) महाप्राणान् (mahāprāṇān)
Instrumental महाप्राणेन (mahāprāṇena) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणैः (mahāprāṇaiḥ)
Dative महाप्राणाय (mahāprāṇāya) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणेभ्यः (mahāprāṇebhyaḥ)
Ablative महाप्राणात् (mahāprāṇāt) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणेभ्यः (mahāprāṇebhyaḥ)
Genitive महाप्राणस्य (mahāprāṇasya) महाप्राणयोः (mahāprāṇayoḥ) महाप्राणानाम् (mahāprāṇānām)
Locative महाप्राणे (mahāprāṇe) महाप्राणयोः (mahāprāṇayoḥ) महाप्राणेषु (mahāprāṇeṣu)

Adjective[edit]

महाप्राण (mahāprāṇa) stem

  1. (phonetics) aspirated
  2. of great bodily strength or endurance
  3. that makes a harsh breathing or cry

Inflection[edit]

Masculine a-stem declension of महाप्राण
Nom. sg. महाप्राणः (mahāprāṇaḥ)
Gen. sg. महाप्राणस्य (mahāprāṇasya)
Singular Dual Plural
Nominative महाप्राणः (mahāprāṇaḥ) महाप्राणौ (mahāprāṇau) महाप्राणाः (mahāprāṇāḥ)
Vocative महाप्राण (mahāprāṇa) महाप्राणौ (mahāprāṇau) महाप्राणाः (mahāprāṇāḥ)
Accusative महाप्राणम् (mahāprāṇam) महाप्राणौ (mahāprāṇau) महाप्राणान् (mahāprāṇān)
Instrumental महाप्राणेन (mahāprāṇena) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणैः (mahāprāṇaiḥ)
Dative महाप्राणाय (mahāprāṇāya) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणेभ्यः (mahāprāṇebhyaḥ)
Ablative महाप्राणात् (mahāprāṇāt) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणेभ्यः (mahāprāṇebhyaḥ)
Genitive महाप्राणस्य (mahāprāṇasya) महाप्राणयोः (mahāprāṇayoḥ) महाप्राणानाम् (mahāprāṇānām)
Locative महाप्राणे (mahāprāṇe) महाप्राणयोः (mahāprāṇayoḥ) महाप्राणेषु (mahāprāṇeṣu)
Feminine ā-stem declension of महाप्राण
Nom. sg. महाप्राणा (mahāprāṇā)
Gen. sg. महाप्राणायाः (mahāprāṇāyāḥ)
Singular Dual Plural
Nominative महाप्राणा (mahāprāṇā) महाप्राणे (mahāprāṇe) महाप्राणाः (mahāprāṇāḥ)
Vocative महाप्राणे (mahāprāṇe) महाप्राणे (mahāprāṇe) महाप्राणाः (mahāprāṇāḥ)
Accusative महाप्राणाम् (mahāprāṇām) महाप्राणे (mahāprāṇe) महाप्राणाः (mahāprāṇāḥ)
Instrumental महाप्राणया (mahāprāṇayā) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणाभिः (mahāprāṇābhiḥ)
Dative महाप्राणायै (mahāprāṇāyai) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणाभ्यः (mahāprāṇābhyaḥ)
Ablative महाप्राणायाः (mahāprāṇāyāḥ) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणाभ्यः (mahāprāṇābhyaḥ)
Genitive महाप्राणायाः (mahāprāṇāyāḥ) महाप्राणयोः (mahāprāṇayoḥ) महाप्राणानाम् (mahāprāṇānām)
Locative महाप्राणायाम् (mahāprāṇāyām) महाप्राणयोः (mahāprāṇayoḥ) महाप्राणासु (mahāprāṇāsu)
Neuter a-stem declension of महाप्राण
Nom. sg. महाप्राणम् (mahāprāṇam)
Gen. sg. महाप्राणस्य (mahāprāṇasya)
Singular Dual Plural
Nominative महाप्राणम् (mahāprāṇam) महाप्राणे (mahāprāṇe) महाप्राणानि (mahāprāṇāni)
Vocative महाप्राण (mahāprāṇa) महाप्राणे (mahāprāṇe) महाप्राणानि (mahāprāṇāni)
Accusative महाप्राणम् (mahāprāṇam) महाप्राणे (mahāprāṇe) महाप्राणानि (mahāprāṇāni)
Instrumental महाप्राणेन (mahāprāṇena) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणैः (mahāprāṇaiḥ)
Dative महाप्राणाय (mahāprāṇāya) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणेभ्यः (mahāprāṇebhyaḥ)
Ablative महाप्राणात् (mahāprāṇāt) महाप्राणाभ्याम् (mahāprāṇābhyām) महाप्राणेभ्यः (mahāprāṇebhyaḥ)
Genitive महाप्राणस्य (mahāprāṇasya) महाप्राणयोः (mahāprāṇayoḥ) महाप्राणानाम् (mahāprāṇānām)
Locative महाप्राणे (mahāprāṇe) महाप्राणयोः (mahāprāṇayoḥ) महाप्राणेषु (mahāprāṇeṣu)

Antonyms[edit]

References[edit]