मृगतृष्णा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit मृगतृष्णा (mṛgatṛṣṇā).

Pronunciation

[edit]
  • (Delhi) IPA(key): /mɾɪɡ.t̪ɾɪʂ.ɳɑː/, [mɾɪɡ.t̪ɾɪʃ.ɳäː]

Noun

[edit]

मृगतृष्णा (mŕgtŕṣṇāf

  1. mirage

Declension

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मृग (mṛga, deer) +‎ तृष्णा (tṛṣṇā, thirst), literally, deer's thirst.

Pronunciation

[edit]

Noun

[edit]

मृगतृष्णा (mṛgatṛṣṇā) stemf

  1. mirage; sultry vapor floating over deserts; fancied appearance of water in deserts
    Synonyms: मरीचिका (marīcikā), मृगजल (mṛgajala)
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa 4.129:
      मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरं ।
      सज्जनैः संगतं कुर्याद्धर्माय च सुखाय च ॥
      mṛgatṛṣṇāsamaṃ vīkṣya saṃsāraṃ kṣaṇabhaṅguraṃ.
      sajjanaiḥ saṃgataṃ kuryāddharmāya ca sukhāya ca.
      Considering the world transient like a mirage, one should develop friendships with virtuous men for dharma and happiness.

Declension

[edit]
Feminine ā-stem declension of मृगतृष्णा
Nom. sg. मृगतृष्णा (mṛgatṛṣṇā)
Gen. sg. मृगतृष्णायाः (mṛgatṛṣṇāyāḥ)
Singular Dual Plural
Nominative मृगतृष्णा (mṛgatṛṣṇā) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
Vocative मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
Accusative मृगतृष्णाम् (mṛgatṛṣṇām) मृगतृष्णे (mṛgatṛṣṇe) मृगतृष्णाः (mṛgatṛṣṇāḥ)
Instrumental मृगतृष्णया (mṛgatṛṣṇayā) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभिः (mṛgatṛṣṇābhiḥ)
Dative मृगतृष्णायै (mṛgatṛṣṇāyai) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
Ablative मृगतृष्णायाः (mṛgatṛṣṇāyāḥ) मृगतृष्णाभ्याम् (mṛgatṛṣṇābhyām) मृगतृष्णाभ्यः (mṛgatṛṣṇābhyaḥ)
Genitive मृगतृष्णायाः (mṛgatṛṣṇāyāḥ) मृगतृष्णयोः (mṛgatṛṣṇayoḥ) मृगतृष्णानाम् (mṛgatṛṣṇānām)
Locative मृगतृष्णायाम् (mṛgatṛṣṇāyām) मृगतृष्णयोः (mṛgatṛṣṇayoḥ) मृगतृष्णासु (mṛgatṛṣṇāsu)
[edit]

References

[edit]