मानस

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /mɑː.nəs/, [mäː.nɐs]
  • Rhymes: -əs

Etymology 1[edit]

Inherited from Sanskrit मनुष्य (manuṣya), likely from a derivative of Proto-Indo-European *mon- (man).

Alternative forms[edit]

Noun[edit]

मानस (mānasm (Urdu spelling مانس)

  1. Alternative spelling of मानुस (mānus, human, man, husband)
Declension[edit]
See also[edit]

Etymology 2[edit]

Borrowed from Sanskrit मानस (mānasá).

Adjective[edit]

मानस (mānas) (indeclinable, Urdu spelling مانس)

  1. mental
  2. spiritual

Proper noun[edit]

मानस (mānasm

  1. a male given name, Manas, from Sanskrit
Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of मनस् (mánas).

Pronunciation[edit]

Adjective[edit]

मानस (mānasá) stem

  1. belonging to the mind or spirit, mental, spiritual
  2. expressed only in the mind, performed in thought i.e. silent, tacit (as a hymn or prayer)
  3. conceived or present in the mind, conceivable, imaginable

Declension[edit]

Masculine a-stem declension of मानस (mānasá)
Singular Dual Plural
Nominative मानसः
mānasáḥ
मानसौ / मानसा¹
mānasaú / mānasā́¹
मानसाः / मानसासः¹
mānasā́ḥ / mānasā́saḥ¹
Vocative मानस
mā́nasa
मानसौ / मानसा¹
mā́nasau / mā́nasā¹
मानसाः / मानसासः¹
mā́nasāḥ / mā́nasāsaḥ¹
Accusative मानसम्
mānasám
मानसौ / मानसा¹
mānasaú / mānasā́¹
मानसान्
mānasā́n
Instrumental मानसेन
mānaséna
मानसाभ्याम्
mānasā́bhyām
मानसैः / मानसेभिः¹
mānasaíḥ / mānasébhiḥ¹
Dative मानसाय
mānasā́ya
मानसाभ्याम्
mānasā́bhyām
मानसेभ्यः
mānasébhyaḥ
Ablative मानसात्
mānasā́t
मानसाभ्याम्
mānasā́bhyām
मानसेभ्यः
mānasébhyaḥ
Genitive मानसस्य
mānasásya
मानसयोः
mānasáyoḥ
मानसानाम्
mānasā́nām
Locative मानसे
mānasé
मानसयोः
mānasáyoḥ
मानसेषु
mānaséṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मानसी (mānasī́)
Singular Dual Plural
Nominative मानसी
mānasī́
मानस्यौ / मानसी¹
mānasyaù / mānasī́¹
मानस्यः / मानसीः¹
mānasyàḥ / mānasī́ḥ¹
Vocative मानसि
mā́nasi
मानस्यौ / मानसी¹
mā́nasyau / mā́nasī¹
मानस्यः / मानसीः¹
mā́nasyaḥ / mā́nasīḥ¹
Accusative मानसीम्
mānasī́m
मानस्यौ / मानसी¹
mānasyaù / mānasī́¹
मानसीः
mānasī́ḥ
Instrumental मानस्या
mānasyā́
मानसीभ्याम्
mānasī́bhyām
मानसीभिः
mānasī́bhiḥ
Dative मानस्यै
mānasyaí
मानसीभ्याम्
mānasī́bhyām
मानसीभ्यः
mānasī́bhyaḥ
Ablative मानस्याः / मानस्यै²
mānasyā́ḥ / mānasyaí²
मानसीभ्याम्
mānasī́bhyām
मानसीभ्यः
mānasī́bhyaḥ
Genitive मानस्याः / मानस्यै²
mānasyā́ḥ / mānasyaí²
मानस्योः
mānasyóḥ
मानसीनाम्
mānasī́nām
Locative मानस्याम्
mānasyā́m
मानस्योः
mānasyóḥ
मानसीषु
mānasī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मानस (mānasá)
Singular Dual Plural
Nominative मानसम्
mānasám
मानसे
mānasé
मानसानि / मानसा¹
mānasā́ni / mānasā́¹
Vocative मानस
mā́nasa
मानसे
mā́nase
मानसानि / मानसा¹
mā́nasāni / mā́nasā¹
Accusative मानसम्
mānasám
मानसे
mānasé
मानसानि / मानसा¹
mānasā́ni / mānasā́¹
Instrumental मानसेन
mānaséna
मानसाभ्याम्
mānasā́bhyām
मानसैः / मानसेभिः¹
mānasaíḥ / mānasébhiḥ¹
Dative मानसाय
mānasā́ya
मानसाभ्याम्
mānasā́bhyām
मानसेभ्यः
mānasébhyaḥ
Ablative मानसात्
mānasā́t
मानसाभ्याम्
mānasā́bhyām
मानसेभ्यः
mānasébhyaḥ
Genitive मानसस्य
mānasásya
मानसयोः
mānasáyoḥ
मानसानाम्
mānasā́nām
Locative मानसे
mānasé
मानसयोः
mānasáyoḥ
मानसेषु
mānaséṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: मानस (mānas)

Noun[edit]

मानस (mānasa) stemn

  1. the mental powers, mind, spirit
  2. (law) tacit or implied consent
  3. a sacred lake on the mountain Kailāsa
  4. a kind of salt

Declension[edit]

Neuter a-stem declension of मानस (mānasa)
Singular Dual Plural
Nominative मानसम्
mānasam
मानसे
mānase
मानसानि / मानसा¹
mānasāni / mānasā¹
Vocative मानस
mānasa
मानसे
mānase
मानसानि / मानसा¹
mānasāni / mānasā¹
Accusative मानसम्
mānasam
मानसे
mānase
मानसानि / मानसा¹
mānasāni / mānasā¹
Instrumental मानसेन
mānasena
मानसाभ्याम्
mānasābhyām
मानसैः / मानसेभिः¹
mānasaiḥ / mānasebhiḥ¹
Dative मानसाय
mānasāya
मानसाभ्याम्
mānasābhyām
मानसेभ्यः
mānasebhyaḥ
Ablative मानसात्
mānasāt
मानसाभ्याम्
mānasābhyām
मानसेभ्यः
mānasebhyaḥ
Genitive मानसस्य
mānasasya
मानसयोः
mānasayoḥ
मानसानाम्
mānasānām
Locative मानसे
mānase
मानसयोः
mānasayoḥ
मानसेषु
mānaseṣu
Notes
  • ¹Vedic

Noun[edit]

मानस (mānasa) stemm

  1. a form of Vishnu
  2. (MBh.) name of a serpent-demon
  3. (in the plural) a particular class of deceased ancestors

Declension[edit]

Masculine a-stem declension of मानस (mānasa)
Singular Dual Plural
Nominative मानसः
mānasaḥ
मानसौ / मानसा¹
mānasau / mānasā¹
मानसाः / मानसासः¹
mānasāḥ / mānasāsaḥ¹
Vocative मानस
mānasa
मानसौ / मानसा¹
mānasau / mānasā¹
मानसाः / मानसासः¹
mānasāḥ / mānasāsaḥ¹
Accusative मानसम्
mānasam
मानसौ / मानसा¹
mānasau / mānasā¹
मानसान्
mānasān
Instrumental मानसेन
mānasena
मानसाभ्याम्
mānasābhyām
मानसैः / मानसेभिः¹
mānasaiḥ / mānasebhiḥ¹
Dative मानसाय
mānasāya
मानसाभ्याम्
mānasābhyām
मानसेभ्यः
mānasebhyaḥ
Ablative मानसात्
mānasāt
मानसाभ्याम्
mānasābhyām
मानसेभ्यः
mānasebhyaḥ
Genitive मानसस्य
mānasasya
मानसयोः
mānasayoḥ
मानसानाम्
mānasānām
Locative मानसे
mānase
मानसयोः
mānasayoḥ
मानसेषु
mānaseṣu
Notes
  • ¹Vedic

References[edit]