लुप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit लुप्त (lupta).

Pronunciation

[edit]

Adjective

[edit]

लुप्त (lupt) (indeclinable)

  1. disappeared, missing, gone
    लुप्त होनाlupt honāto disappear
  2. extinct, obsolete

Derived terms

[edit]

Sanskrit

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From Proto-Indo-Iranian *Hluptás, from Proto-Indo-European *Hruptós.

Adjective

[edit]

लुप्त (lupta) stem

  1. disappeared, gone
  2. interrupted
  3. broken
  4. stolen, robbed, plundered
  5. elided
  6. elliptical
Declension
[edit]
Masculine a-stem declension of लुप्त (lupta)
Singular Dual Plural
Nominative लुप्तः
luptaḥ
लुप्तौ / लुप्ता¹
luptau / luptā¹
लुप्ताः / लुप्तासः¹
luptāḥ / luptāsaḥ¹
Vocative लुप्त
lupta
लुप्तौ / लुप्ता¹
luptau / luptā¹
लुप्ताः / लुप्तासः¹
luptāḥ / luptāsaḥ¹
Accusative लुप्तम्
luptam
लुप्तौ / लुप्ता¹
luptau / luptā¹
लुप्तान्
luptān
Instrumental लुप्तेन
luptena
लुप्ताभ्याम्
luptābhyām
लुप्तैः / लुप्तेभिः¹
luptaiḥ / luptebhiḥ¹
Dative लुप्ताय
luptāya
लुप्ताभ्याम्
luptābhyām
लुप्तेभ्यः
luptebhyaḥ
Ablative लुप्तात्
luptāt
लुप्ताभ्याम्
luptābhyām
लुप्तेभ्यः
luptebhyaḥ
Genitive लुप्तस्य
luptasya
लुप्तयोः
luptayoḥ
लुप्तानाम्
luptānām
Locative लुप्ते
lupte
लुप्तयोः
luptayoḥ
लुप्तेषु
lupteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लुप्ता (luptā)
Singular Dual Plural
Nominative लुप्ता
luptā
लुप्ते
lupte
लुप्ताः
luptāḥ
Vocative लुप्ते
lupte
लुप्ते
lupte
लुप्ताः
luptāḥ
Accusative लुप्ताम्
luptām
लुप्ते
lupte
लुप्ताः
luptāḥ
Instrumental लुप्तया / लुप्ता¹
luptayā / luptā¹
लुप्ताभ्याम्
luptābhyām
लुप्ताभिः
luptābhiḥ
Dative लुप्तायै
luptāyai
लुप्ताभ्याम्
luptābhyām
लुप्ताभ्यः
luptābhyaḥ
Ablative लुप्तायाः / लुप्तायै²
luptāyāḥ / luptāyai²
लुप्ताभ्याम्
luptābhyām
लुप्ताभ्यः
luptābhyaḥ
Genitive लुप्तायाः / लुप्तायै²
luptāyāḥ / luptāyai²
लुप्तयोः
luptayoḥ
लुप्तानाम्
luptānām
Locative लुप्तायाम्
luptāyām
लुप्तयोः
luptayoḥ
लुप्तासु
luptāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लुप्त (lupta)
Singular Dual Plural
Nominative लुप्तम्
luptam
लुप्ते
lupte
लुप्तानि / लुप्ता¹
luptāni / luptā¹
Vocative लुप्त
lupta
लुप्ते
lupte
लुप्तानि / लुप्ता¹
luptāni / luptā¹
Accusative लुप्तम्
luptam
लुप्ते
lupte
लुप्तानि / लुप्ता¹
luptāni / luptā¹
Instrumental लुप्तेन
luptena
लुप्ताभ्याम्
luptābhyām
लुप्तैः / लुप्तेभिः¹
luptaiḥ / luptebhiḥ¹
Dative लुप्ताय
luptāya
लुप्ताभ्याम्
luptābhyām
लुप्तेभ्यः
luptebhyaḥ
Ablative लुप्तात्
luptāt
लुप्ताभ्याम्
luptābhyām
लुप्तेभ्यः
luptebhyaḥ
Genitive लुप्तस्य
luptasya
लुप्तयोः
luptayoḥ
लुप्तानाम्
luptānām
Locative लुप्ते
lupte
लुप्तयोः
luptayoḥ
लुप्तेषु
lupteṣu
Notes
  • ¹Vedic
Derived terms
[edit]
Descendants
[edit]

Etymology 2

[edit]

From Proto-Indo-Iranian *Hluptám, from Proto-Indo-European *Hruptóm.

Noun

[edit]

लुप्त (lupta) stemn

  1. plunder, loot, stolen property
  2. disappearance
Declension
[edit]
Neuter a-stem declension of लुप्त (lupta)
Singular Dual Plural
Nominative लुप्तम्
luptam
लुप्ते
lupte
लुप्तानि / लुप्ता¹
luptāni / luptā¹
Vocative लुप्त
lupta
लुप्ते
lupte
लुप्तानि / लुप्ता¹
luptāni / luptā¹
Accusative लुप्तम्
luptam
लुप्ते
lupte
लुप्तानि / लुप्ता¹
luptāni / luptā¹
Instrumental लुप्तेन
luptena
लुप्ताभ्याम्
luptābhyām
लुप्तैः / लुप्तेभिः¹
luptaiḥ / luptebhiḥ¹
Dative लुप्ताय
luptāya
लुप्ताभ्याम्
luptābhyām
लुप्तेभ्यः
luptebhyaḥ
Ablative लुप्तात्
luptāt
लुप्ताभ्याम्
luptābhyām
लुप्तेभ्यः
luptebhyaḥ
Genitive लुप्तस्य
luptasya
लुप्तयोः
luptayoḥ
लुप्तानाम्
luptānām
Locative लुप्ते
lupte
लुप्तयोः
luptayoḥ
लुप्तेषु
lupteṣu
Notes
  • ¹Vedic