Jump to content

अजिर

From Wiktionary, the free dictionary

Braj

[edit]

Etymology

[edit]

Inherited from Sanskrit अजिर (ajira)

Pronunciation

[edit]

Noun

[edit]

अजिर (ajirm

  1. courtyard

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root अज् (aj), possibly related to Ancient Greek ἄγγελος (ángelos, messenger).

Pronunciation

[edit]

Adjective

[edit]

अजिर (ajirá)

  1. agile, quick, rapid

Declension

[edit]
Masculine a-stem declension of अजिर
singular dual plural
nominative अजिरः (ajiráḥ) अजिरौ (ajiraú)
अजिरा¹ (ajirā́¹)
अजिराः (ajirā́ḥ)
अजिरासः¹ (ajirā́saḥ¹)
accusative अजिरम् (ajirám) अजिरौ (ajiraú)
अजिरा¹ (ajirā́¹)
अजिरान् (ajirā́n)
instrumental अजिरेण (ajiréṇa) अजिराभ्याम् (ajirā́bhyām) अजिरैः (ajiraíḥ)
अजिरेभिः¹ (ajirébhiḥ¹)
dative अजिराय (ajirā́ya) अजिराभ्याम् (ajirā́bhyām) अजिरेभ्यः (ajirébhyaḥ)
ablative अजिरात् (ajirā́t) अजिराभ्याम् (ajirā́bhyām) अजिरेभ्यः (ajirébhyaḥ)
genitive अजिरस्य (ajirásya) अजिरयोः (ajiráyoḥ) अजिराणाम् (ajirā́ṇām)
locative अजिरे (ajiré) अजिरयोः (ajiráyoḥ) अजिरेषु (ajiréṣu)
vocative अजिर (ájira) अजिरौ (ájirau)
अजिरा¹ (ájirā¹)
अजिराः (ájirāḥ)
अजिरासः¹ (ájirāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अजिरा
singular dual plural
nominative अजिरा (ajirā́) अजिरे (ajiré) अजिराः (ajirā́ḥ)
accusative अजिराम् (ajirā́m) अजिरे (ajiré) अजिराः (ajirā́ḥ)
instrumental अजिरया (ajiráyā)
अजिरा¹ (ajirā́¹)
अजिराभ्याम् (ajirā́bhyām) अजिराभिः (ajirā́bhiḥ)
dative अजिरायै (ajirā́yai) अजिराभ्याम् (ajirā́bhyām) अजिराभ्यः (ajirā́bhyaḥ)
ablative अजिरायाः (ajirā́yāḥ)
अजिरायै² (ajirā́yai²)
अजिराभ्याम् (ajirā́bhyām) अजिराभ्यः (ajirā́bhyaḥ)
genitive अजिरायाः (ajirā́yāḥ)
अजिरायै² (ajirā́yai²)
अजिरयोः (ajiráyoḥ) अजिराणाम् (ajirā́ṇām)
locative अजिरायाम् (ajirā́yām) अजिरयोः (ajiráyoḥ) अजिरासु (ajirā́su)
vocative अजिरे (ájire) अजिरे (ájire) अजिराः (ájirāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अजिर
singular dual plural
nominative अजिरम् (ajirám) अजिरे (ajiré) अजिराणि (ajirā́ṇi)
अजिरा¹ (ajirā́¹)
accusative अजिरम् (ajirám) अजिरे (ajiré) अजिराणि (ajirā́ṇi)
अजिरा¹ (ajirā́¹)
instrumental अजिरेण (ajiréṇa) अजिराभ्याम् (ajirā́bhyām) अजिरैः (ajiraíḥ)
अजिरेभिः¹ (ajirébhiḥ¹)
dative अजिराय (ajirā́ya) अजिराभ्याम् (ajirā́bhyām) अजिरेभ्यः (ajirébhyaḥ)
ablative अजिरात् (ajirā́t) अजिराभ्याम् (ajirā́bhyām) अजिरेभ्यः (ajirébhyaḥ)
genitive अजिरस्य (ajirásya) अजिरयोः (ajiráyoḥ) अजिराणाम् (ajirā́ṇām)
locative अजिरे (ajiré) अजिरयोः (ajiráyoḥ) अजिरेषु (ajiréṣu)
vocative अजिर (ájira) अजिरे (ájire) अजिराणि (ájirāṇi)
अजिरा¹ (ájirā¹)
  • ¹Vedic

Noun

[edit]

अजिर (ajirá) stemm

  1. name of a नाग (nāga) priest

Declension

[edit]
Masculine a-stem declension of अजिर
singular dual plural
nominative अजिरः (ajiráḥ) अजिरौ (ajiraú)
अजिरा¹ (ajirā́¹)
अजिराः (ajirā́ḥ)
अजिरासः¹ (ajirā́saḥ¹)
accusative अजिरम् (ajirám) अजिरौ (ajiraú)
अजिरा¹ (ajirā́¹)
अजिरान् (ajirā́n)
instrumental अजिरेण (ajiréṇa) अजिराभ्याम् (ajirā́bhyām) अजिरैः (ajiraíḥ)
अजिरेभिः¹ (ajirébhiḥ¹)
dative अजिराय (ajirā́ya) अजिराभ्याम् (ajirā́bhyām) अजिरेभ्यः (ajirébhyaḥ)
ablative अजिरात् (ajirā́t) अजिराभ्याम् (ajirā́bhyām) अजिरेभ्यः (ajirébhyaḥ)
genitive अजिरस्य (ajirásya) अजिरयोः (ajiráyoḥ) अजिराणाम् (ajirā́ṇām)
locative अजिरे (ajiré) अजिरयोः (ajiráyoḥ) अजिरेषु (ajiréṣu)
vocative अजिर (ájira) अजिरौ (ájirau)
अजिरा¹ (ájirā¹)
अजिराः (ájirāḥ)
अजिरासः¹ (ájirāsaḥ¹)
  • ¹Vedic

Noun

[edit]

अजिर (ajirá) stemn

  1. place to run or fight in, area, court
  2. the body
  3. any object of sense, air, wind, a frog

Declension

[edit]
Neuter a-stem declension of अजिर
singular dual plural
nominative अजिरम् (ajirám) अजिरे (ajiré) अजिराणि (ajirā́ṇi)
अजिरा¹ (ajirā́¹)
accusative अजिरम् (ajirám) अजिरे (ajiré) अजिराणि (ajirā́ṇi)
अजिरा¹ (ajirā́¹)
instrumental अजिरेण (ajiréṇa) अजिराभ्याम् (ajirā́bhyām) अजिरैः (ajiraíḥ)
अजिरेभिः¹ (ajirébhiḥ¹)
dative अजिराय (ajirā́ya) अजिराभ्याम् (ajirā́bhyām) अजिरेभ्यः (ajirébhyaḥ)
ablative अजिरात् (ajirā́t) अजिराभ्याम् (ajirā́bhyām) अजिरेभ्यः (ajirébhyaḥ)
genitive अजिरस्य (ajirásya) अजिरयोः (ajiráyoḥ) अजिराणाम् (ajirā́ṇām)
locative अजिरे (ajiré) अजिरयोः (ajiráyoḥ) अजिरेषु (ajiréṣu)
vocative अजिर (ájira) अजिरे (ájire) अजिराणि (ájirāṇi)
अजिरा¹ (ájirā¹)
  • ¹Vedic

References

[edit]