नाग

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: नग and नंगा

Hindi[edit]

 नाग on Hindi Wikipedia

Etymology[edit]

Learned borrowing from Sanskrit नाग (nāga).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /nɑːɡ/, [näːɡ]

Noun[edit]

नाग (nāgm (Urdu spelling ناگ)

  1. male serpent
    Synonyms: साँप (sā̃p), सर्प (sarp)
  2. (specifically) the Indian cobra, Naja naja
    Synonym: भुजंग (bhujaṅg)
  3. (Hinduism, Buddhism, Jainism) naga

Declension[edit]

Related terms[edit]

Further reading[edit]

Pali[edit]

Alternative forms[edit]

Noun[edit]

नाग m

  1. Devanagari script form of nāga

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Etymology 1[edit]

Probably the same word as नाग (nāga, elephant). Both the meanings “snake” and “elephant” can be explained as “*naked, hairless animal”, from Proto-Indo-European *nogʷós (naked). Cognate with Lithuanian núogas (naked). See also नग्न (nagná-, naked).[1]

Alternatively, from Proto-Indo-European *(s)nog-ó-s, from *(s)neg- (to crawl; a creeping thing) and cognate with Old English snaca (whence English snake).

Noun[edit]

नाग (nāgá) stemm

  1. a snake, especially Coluber naga
  2. a naga or serpent-demon
  3. name of the numbers 7 and 8
  4. one of the five airs of the human body (which is expelled by eructation)
  5. any of several plants (Mesua roxburghii, Rottlera tinctoria etc.)
Declension[edit]
Masculine a-stem declension of नाग (nāgá)
Singular Dual Plural
Nominative नागः
nāgáḥ
नागौ / नागा¹
nāgaú / nāgā́¹
नागाः / नागासः¹
nāgā́ḥ / nāgā́saḥ¹
Vocative नाग
nā́ga
नागौ / नागा¹
nā́gau / nā́gā¹
नागाः / नागासः¹
nā́gāḥ / nā́gāsaḥ¹
Accusative नागम्
nāgám
नागौ / नागा¹
nāgaú / nāgā́¹
नागान्
nāgā́n
Instrumental नागेन
nāgéna
नागाभ्याम्
nāgā́bhyām
नागैः / नागेभिः¹
nāgaíḥ / nāgébhiḥ¹
Dative नागाय
nāgā́ya
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Ablative नागात्
nāgā́t
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Genitive नागस्य
nāgásya
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागे
nāgé
नागयोः
nāgáyoḥ
नागेषु
nāgéṣu
Notes
  • ¹Vedic
Descendants[edit]

Adjective[edit]

नाग (nāgá) stem

  1. formed of snakes, relating to serpents or serpents-demons, snaky, serpentine, serpent-like
  2. belonging to an elephant, elephantine (as urine)
Declension[edit]
Masculine a-stem declension of नाग (nāgá)
Singular Dual Plural
Nominative नागः
nāgáḥ
नागौ / नागा¹
nāgaú / nāgā́¹
नागाः / नागासः¹
nāgā́ḥ / nāgā́saḥ¹
Vocative नाग
nā́ga
नागौ / नागा¹
nā́gau / nā́gā¹
नागाः / नागासः¹
nā́gāḥ / nā́gāsaḥ¹
Accusative नागम्
nāgám
नागौ / नागा¹
nāgaú / nāgā́¹
नागान्
nāgā́n
Instrumental नागेन
nāgéna
नागाभ्याम्
nāgā́bhyām
नागैः / नागेभिः¹
nāgaíḥ / nāgébhiḥ¹
Dative नागाय
nāgā́ya
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Ablative नागात्
nāgā́t
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Genitive नागस्य
nāgásya
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागे
nāgé
नागयोः
nāgáyoḥ
नागेषु
nāgéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नागा (nāgā́)
Singular Dual Plural
Nominative नागा
nāgā́
नागे
nāgé
नागाः
nāgā́ḥ
Vocative नागे
nā́ge
नागे
nā́ge
नागाः
nā́gāḥ
Accusative नागाम्
nāgā́m
नागे
nāgé
नागाः
nāgā́ḥ
Instrumental नागया / नागा¹
nāgáyā / nāgā́¹
नागाभ्याम्
nāgā́bhyām
नागाभिः
nāgā́bhiḥ
Dative नागायै
nāgā́yai
नागाभ्याम्
nāgā́bhyām
नागाभ्यः
nāgā́bhyaḥ
Ablative नागायाः / नागायै²
nāgā́yāḥ / nāgā́yai²
नागाभ्याम्
nāgā́bhyām
नागाभ्यः
nāgā́bhyaḥ
Genitive नागायाः / नागायै²
nāgā́yāḥ / nāgā́yai²
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागायाम्
nāgā́yām
नागयोः
nāgáyoḥ
नागासु
nāgā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नाग (nāgá)
Singular Dual Plural
Nominative नागम्
nāgám
नागे
nāgé
नागानि / नागा¹
nāgā́ni / nāgā́¹
Vocative नाग
nā́ga
नागे
nā́ge
नागानि / नागा¹
nā́gāni / nā́gā¹
Accusative नागम्
nāgám
नागे
nāgé
नागानि / नागा¹
nāgā́ni / nāgā́¹
Instrumental नागेन
nāgéna
नागाभ्याम्
nāgā́bhyām
नागैः / नागेभिः¹
nāgaíḥ / nāgébhiḥ¹
Dative नागाय
nāgā́ya
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Ablative नागात्
nāgā́t
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Genitive नागस्य
nāgásya
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागे
nāgé
नागयोः
nāgáyoḥ
नागेषु
nāgéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नागी (nāgī́)
Singular Dual Plural
Nominative नागी
nāgī́
नाग्यौ / नागी¹
nāgyaù / nāgī́¹
नाग्यः / नागीः¹
nāgyàḥ / nāgī́ḥ¹
Vocative नागि
nā́gi
नाग्यौ / नागी¹
nā́gyau / nā́gī¹
नाग्यः / नागीः¹
nā́gyaḥ / nā́gīḥ¹
Accusative नागीम्
nāgī́m
नाग्यौ / नागी¹
nāgyaù / nāgī́¹
नागीः
nāgī́ḥ
Instrumental नाग्या
nāgyā́
नागीभ्याम्
nāgī́bhyām
नागीभिः
nāgī́bhiḥ
Dative नाग्यै
nāgyaí
नागीभ्याम्
nāgī́bhyām
नागीभ्यः
nāgī́bhyaḥ
Ablative नाग्याः / नाग्यै²
nāgyā́ḥ / nāgyaí²
नागीभ्याम्
nāgī́bhyām
नागीभ्यः
nāgī́bhyaḥ
Genitive नाग्याः / नाग्यै²
nāgyā́ḥ / nāgyaí²
नाग्योः
nāgyóḥ
नागीनाम्
nāgī́nām
Locative नाग्याम्
nāgyā́m
नाग्योः
nāgyóḥ
नागीषु
nāgī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Etymology 2[edit]

Probably borrowed from Semitic, ultimately from Sumerian 𒀭𒈾 (anna). Compare Classical Syriac ܐܢܟܐ (ʾānḵāʾ, tin), Biblical Hebrew אֲנָךְ (ʾănāḵ) , Arabic آنُك (ʔānuk, lead; tin).

Noun[edit]

नाग (nāgá) stemn

  1. tin, lead
  2. a kind of talc
  3. a kind of coitus
  4. name of the 3rd invariable करण (karaṇa)
  5. name of the effects of that period on anything happening during it
  6. name of a district of भारतवर्ष (bhāratavarṣa)
Declension[edit]
Neuter a-stem declension of नाग (nāgá)
Singular Dual Plural
Nominative नागम्
nāgám
नागे
nāgé
नागानि / नागा¹
nāgā́ni / nāgā́¹
Vocative नाग
nā́ga
नागे
nā́ge
नागानि / नागा¹
nā́gāni / nā́gā¹
Accusative नागम्
nāgám
नागे
nāgé
नागानि / नागा¹
nāgā́ni / nāgā́¹
Instrumental नागेन
nāgéna
नागाभ्याम्
nāgā́bhyām
नागैः / नागेभिः¹
nāgaíḥ / nāgébhiḥ¹
Dative नागाय
nāgā́ya
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Ablative नागात्
nāgā́t
नागाभ्याम्
nāgā́bhyām
नागेभ्यः
nāgébhyaḥ
Genitive नागस्य
nāgásya
नागयोः
nāgáyoḥ
नागानाम्
nāgā́nām
Locative नागे
nāgé
नागयोः
nāgáyoḥ
नागेषु
nāgéṣu
Notes
  • ¹Vedic

Etymology 3[edit]

From Proto-Indo-European *nogʷós (naked). See नाग (nāga, snake).

Noun[edit]

नाग (nāga) stemm

  1. an elephant
    • c. 80 CE – 150 CE, Aśvaghoṣa, Buddhacarita 3.2:
      श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम् ।
      बहिःप्रयाणाय चकार बुद्धिम् अन्तर्गृहे नाग इवावरुद्धः ॥
      śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām .
      bahiḥprayāṇāya cakāra buddhim antargṛhe nāga ivāvaruddhaḥ .
      • 1893 translation by E. B. Cowell
        Having heard of the delightful appearance of the city groves beloved by the women,
        He resolved to go out of doors, like an elephant long shut up in a house.
Descendants[edit]
  • Old Javanese: nāga (see there for further descendants)
  • Pali: nāga (elephant)
  • Prakrit: 𑀡𑀸𑀬 (ṇāya)

References[edit]

  1. ^ Mayrhofer, Manfred (1996) “nāga-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 33

Further reading[edit]