अधिकारिणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अधिकारिणी (adhikāriṇī).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.d̪ʱɪ.kɑː.ɾɪ.ɳiː/, [ɐ.d̪ʱɪ.käː.ɾɪ.ɳiː]

Noun[edit]

अधिकारिणी (adhikāriṇīf (masculine अधिकारी)

  1. female official

Declension[edit]

Sanskrit[edit]

Etymology[edit]

Compound of अधिकार (adhikāra, authority) +‎ -इणी (-iṇī).

Pronunciation[edit]

Noun[edit]

अधिकारिणी (adhikāriṇī) stemf (masculine अधिकारिन्)

  1. official, one with authority (feminine)
  2. authoritative (feminine)

Declension[edit]

Feminine ī-stem declension of अधिकारिणी (adhikāriṇī)
Singular Dual Plural
Nominative अधिकारिणी
adhikāriṇī
अधिकारिण्यौ / अधिकारिणी¹
adhikāriṇyau / adhikāriṇī¹
अधिकारिण्यः / अधिकारिणीः¹
adhikāriṇyaḥ / adhikāriṇīḥ¹
Vocative अधिकारिणि
adhikāriṇi
अधिकारिण्यौ / अधिकारिणी¹
adhikāriṇyau / adhikāriṇī¹
अधिकारिण्यः / अधिकारिणीः¹
adhikāriṇyaḥ / adhikāriṇīḥ¹
Accusative अधिकारिणीम्
adhikāriṇīm
अधिकारिण्यौ / अधिकारिणी¹
adhikāriṇyau / adhikāriṇī¹
अधिकारिणीः
adhikāriṇīḥ
Instrumental अधिकारिण्या
adhikāriṇyā
अधिकारिणीभ्याम्
adhikāriṇībhyām
अधिकारिणीभिः
adhikāriṇībhiḥ
Dative अधिकारिण्यै
adhikāriṇyai
अधिकारिणीभ्याम्
adhikāriṇībhyām
अधिकारिणीभ्यः
adhikāriṇībhyaḥ
Ablative अधिकारिण्याः
adhikāriṇyāḥ
अधिकारिणीभ्याम्
adhikāriṇībhyām
अधिकारिणीभ्यः
adhikāriṇībhyaḥ
Genitive अधिकारिण्याः
adhikāriṇyāḥ
अधिकारिण्योः
adhikāriṇyoḥ
अधिकारिणीनाम्
adhikāriṇīnām
Locative अधिकारिण्याम्
adhikāriṇyām
अधिकारिण्योः
adhikāriṇyoḥ
अधिकारिणीषु
adhikāriṇīṣu
Notes
  • ¹Vedic