अन्ताराष्ट्रिय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

अन्तर् (antar) +‎ राष्ट्रीय (rāṣṭrīya)

Adjective[edit]

अन्ताराष्ट्रिय (antārāṣṭriya)

  1. international

Declension[edit]

Masculine a-stem declension of अन्ताराष्ट्रिय
Nom. sg. अन्ताराष्ट्रियः (antārāṣṭriyaḥ)
Gen. sg. अन्ताराष्ट्रियस्य (antārāṣṭriyasya)
Singular Dual Plural
Nominative अन्ताराष्ट्रियः (antārāṣṭriyaḥ) अन्ताराष्ट्रियौ (antārāṣṭriyau) अन्ताराष्ट्रियाः (antārāṣṭriyāḥ)
Vocative अन्ताराष्ट्रिय (antārāṣṭriya) अन्ताराष्ट्रियौ (antārāṣṭriyau) अन्ताराष्ट्रियाः (antārāṣṭriyāḥ)
Accusative अन्ताराष्ट्रियम् (antārāṣṭriyam) अन्ताराष्ट्रियौ (antārāṣṭriyau) अन्ताराष्ट्रियान् (antārāṣṭriyān)
Instrumental अन्ताराष्ट्रियेन (antārāṣṭriyena) अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) अन्ताराष्ट्रियैः (antārāṣṭriyaiḥ)
Dative अन्ताराष्ट्रियाय (antārāṣṭriyāya) अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) अन्ताराष्ट्रियेभ्यः (antārāṣṭriyebhyaḥ)
Ablative अन्ताराष्ट्रियात् (antārāṣṭriyāt) अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) अन्ताराष्ट्रियेभ्यः (antārāṣṭriyebhyaḥ)
Genitive अन्ताराष्ट्रियस्य (antārāṣṭriyasya) अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) अन्ताराष्ट्रियानाम् (antārāṣṭriyānām)
Locative अन्ताराष्ट्रिये (antārāṣṭriye) अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) अन्ताराष्ट्रियेषु (antārāṣṭriyeṣu)
Feminine ā-stem declension of अन्ताराष्ट्रिय
Nom. sg. अन्ताराष्ट्रिया (antārāṣṭriyā)
Gen. sg. अन्ताराष्ट्रियायाः (antārāṣṭriyāyāḥ)
Singular Dual Plural
Nominative अन्ताराष्ट्रिया (antārāṣṭriyā) अन्ताराष्ट्रिये (antārāṣṭriye) अन्ताराष्ट्रियाः (antārāṣṭriyāḥ)
Vocative अन्ताराष्ट्रिये (antārāṣṭriye) अन्ताराष्ट्रिये (antārāṣṭriye) अन्ताराष्ट्रियाः (antārāṣṭriyāḥ)
Accusative अन्ताराष्ट्रियाम् (antārāṣṭriyām) अन्ताराष्ट्रिये (antārāṣṭriye) अन्ताराष्ट्रियाः (antārāṣṭriyāḥ)
Instrumental अन्ताराष्ट्रियया (antārāṣṭriyayā) अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) अन्ताराष्ट्रियाभिः (antārāṣṭriyābhiḥ)
Dative अन्ताराष्ट्रियायै (antārāṣṭriyāyai) अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) अन्ताराष्ट्रियाभ्यः (antārāṣṭriyābhyaḥ)
Ablative अन्ताराष्ट्रियायाः (antārāṣṭriyāyāḥ) अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) अन्ताराष्ट्रियाभ्यः (antārāṣṭriyābhyaḥ)
Genitive अन्ताराष्ट्रियायाः (antārāṣṭriyāyāḥ) अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) अन्ताराष्ट्रियानाम् (antārāṣṭriyānām)
Locative अन्ताराष्ट्रियायाम् (antārāṣṭriyāyām) अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) अन्ताराष्ट्रियासु (antārāṣṭriyāsu)
Neuter a-stem declension of अन्ताराष्ट्रिय
Nom. sg. अन्ताराष्ट्रियम् (antārāṣṭriyam)
Gen. sg. अन्ताराष्ट्रियस्य (antārāṣṭriyasya)
Singular Dual Plural
Nominative अन्ताराष्ट्रियम् (antārāṣṭriyam) अन्ताराष्ट्रिये (antārāṣṭriye) अन्ताराष्ट्रियानि (antārāṣṭriyāni)
Vocative अन्ताराष्ट्रिय (antārāṣṭriya) अन्ताराष्ट्रिये (antārāṣṭriye) अन्ताराष्ट्रियानि (antārāṣṭriyāni)
Accusative अन्ताराष्ट्रियम् (antārāṣṭriyam) अन्ताराष्ट्रिये (antārāṣṭriye) अन्ताराष्ट्रियानि (antārāṣṭriyāni)
Instrumental अन्ताराष्ट्रियेन (antārāṣṭriyena) अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) अन्ताराष्ट्रियैः (antārāṣṭriyaiḥ)
Dative अन्ताराष्ट्रियाय (antārāṣṭriyāya) अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) अन्ताराष्ट्रियेभ्यः (antārāṣṭriyebhyaḥ)
Ablative अन्ताराष्ट्रियात् (antārāṣṭriyāt) अन्ताराष्ट्रियाभ्याम् (antārāṣṭriyābhyām) अन्ताराष्ट्रियेभ्यः (antārāṣṭriyebhyaḥ)
Genitive अन्ताराष्ट्रियस्य (antārāṣṭriyasya) अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) अन्ताराष्ट्रियानाम् (antārāṣṭriyānām)
Locative अन्ताराष्ट्रिये (antārāṣṭriye) अन्ताराष्ट्रिययोः (antārāṣṭriyayoḥ) अन्ताराष्ट्रियेषु (antārāṣṭriyeṣu)