अपराधिनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अपराधिनी (aparādhinī).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /əp.ɾɑː.d̪ʱɪ.niː/, [ɐp.ɾäː.d̪ʱɪ.niː]

Noun[edit]

अपराधिनी (aprādhinīf (masculine अपराधी)

  1. female criminal

Declension[edit]

Sanskrit[edit]

Etymology[edit]

From अपराध (aparādha, crime) +‎ -इनी (-inī).

Pronunciation[edit]

Noun[edit]

अपराधिनी (aparādhinī) stemf (masculine अपराधिन्)

  1. criminal, one who commits crime (feminine)

Declension[edit]

Feminine ī-stem declension of अपराधिनी (aparādhinī)
Singular Dual Plural
Nominative अपराधिनी
aparādhinī
अपराधिन्यौ / अपराधिनी¹
aparādhinyau / aparādhinī¹
अपराधिन्यः / अपराधिनीः¹
aparādhinyaḥ / aparādhinīḥ¹
Vocative अपराधिनि
aparādhini
अपराधिन्यौ / अपराधिनी¹
aparādhinyau / aparādhinī¹
अपराधिन्यः / अपराधिनीः¹
aparādhinyaḥ / aparādhinīḥ¹
Accusative अपराधिनीम्
aparādhinīm
अपराधिन्यौ / अपराधिनी¹
aparādhinyau / aparādhinī¹
अपराधिनीः
aparādhinīḥ
Instrumental अपराधिन्या
aparādhinyā
अपराधिनीभ्याम्
aparādhinībhyām
अपराधिनीभिः
aparādhinībhiḥ
Dative अपराधिन्यै
aparādhinyai
अपराधिनीभ्याम्
aparādhinībhyām
अपराधिनीभ्यः
aparādhinībhyaḥ
Ablative अपराधिन्याः / अपराधिन्यै²
aparādhinyāḥ / aparādhinyai²
अपराधिनीभ्याम्
aparādhinībhyām
अपराधिनीभ्यः
aparādhinībhyaḥ
Genitive अपराधिन्याः / अपराधिन्यै²
aparādhinyāḥ / aparādhinyai²
अपराधिन्योः
aparādhinyoḥ
अपराधिनीनाम्
aparādhinīnām
Locative अपराधिन्याम्
aparādhinyām
अपराधिन्योः
aparādhinyoḥ
अपराधिनीषु
aparādhinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas