अभिष्टिद्युम्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

अभिष्टिद्युम्न (abhiṣṭídyumna) stem

  1. 'whose glory is protecting or superior', being of benevolent majesty

Declension[edit]

Masculine a-stem declension of अभिष्टिद्युम्न (abhiṣṭídyumna)
Singular Dual Plural
Nominative अभिष्टिद्युम्नः
abhiṣṭídyumnaḥ
अभिष्टिद्युम्नौ / अभिष्टिद्युम्ना¹
abhiṣṭídyumnau / abhiṣṭídyumnā¹
अभिष्टिद्युम्नाः / अभिष्टिद्युम्नासः¹
abhiṣṭídyumnāḥ / abhiṣṭídyumnāsaḥ¹
Vocative अभिष्टिद्युम्न
ábhiṣṭidyumna
अभिष्टिद्युम्नौ / अभिष्टिद्युम्ना¹
ábhiṣṭidyumnau / ábhiṣṭidyumnā¹
अभिष्टिद्युम्नाः / अभिष्टिद्युम्नासः¹
ábhiṣṭidyumnāḥ / ábhiṣṭidyumnāsaḥ¹
Accusative अभिष्टिद्युम्नम्
abhiṣṭídyumnam
अभिष्टिद्युम्नौ / अभिष्टिद्युम्ना¹
abhiṣṭídyumnau / abhiṣṭídyumnā¹
अभिष्टिद्युम्नान्
abhiṣṭídyumnān
Instrumental अभिष्टिद्युम्नेन
abhiṣṭídyumnena
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnābhyām
अभिष्टिद्युम्नैः / अभिष्टिद्युम्नेभिः¹
abhiṣṭídyumnaiḥ / abhiṣṭídyumnebhiḥ¹
Dative अभिष्टिद्युम्नाय
abhiṣṭídyumnāya
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnābhyām
अभिष्टिद्युम्नेभ्यः
abhiṣṭídyumnebhyaḥ
Ablative अभिष्टिद्युम्नात्
abhiṣṭídyumnāt
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnābhyām
अभिष्टिद्युम्नेभ्यः
abhiṣṭídyumnebhyaḥ
Genitive अभिष्टिद्युम्नस्य
abhiṣṭídyumnasya
अभिष्टिद्युम्नयोः
abhiṣṭídyumnayoḥ
अभिष्टिद्युम्नानाम्
abhiṣṭídyumnānām
Locative अभिष्टिद्युम्ने
abhiṣṭídyumne
अभिष्टिद्युम्नयोः
abhiṣṭídyumnayoḥ
अभिष्टिद्युम्नेषु
abhiṣṭídyumneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अभिष्टिद्युम्ना (abhiṣṭídyumnā)
Singular Dual Plural
Nominative अभिष्टिद्युम्ना
abhiṣṭídyumnā
अभिष्टिद्युम्ने
abhiṣṭídyumne
अभिष्टिद्युम्नाः
abhiṣṭídyumnāḥ
Vocative अभिष्टिद्युम्ने
ábhiṣṭidyumne
अभिष्टिद्युम्ने
ábhiṣṭidyumne
अभिष्टिद्युम्नाः
ábhiṣṭidyumnāḥ
Accusative अभिष्टिद्युम्नाम्
abhiṣṭídyumnām
अभिष्टिद्युम्ने
abhiṣṭídyumne
अभिष्टिद्युम्नाः
abhiṣṭídyumnāḥ
Instrumental अभिष्टिद्युम्नया / अभिष्टिद्युम्ना¹
abhiṣṭídyumnayā / abhiṣṭídyumnā¹
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnābhyām
अभिष्टिद्युम्नाभिः
abhiṣṭídyumnābhiḥ
Dative अभिष्टिद्युम्नायै
abhiṣṭídyumnāyai
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnābhyām
अभिष्टिद्युम्नाभ्यः
abhiṣṭídyumnābhyaḥ
Ablative अभिष्टिद्युम्नायाः / अभिष्टिद्युम्नायै²
abhiṣṭídyumnāyāḥ / abhiṣṭídyumnāyai²
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnābhyām
अभिष्टिद्युम्नाभ्यः
abhiṣṭídyumnābhyaḥ
Genitive अभिष्टिद्युम्नायाः / अभिष्टिद्युम्नायै²
abhiṣṭídyumnāyāḥ / abhiṣṭídyumnāyai²
अभिष्टिद्युम्नयोः
abhiṣṭídyumnayoḥ
अभिष्टिद्युम्नानाम्
abhiṣṭídyumnānām
Locative अभिष्टिद्युम्नायाम्
abhiṣṭídyumnāyām
अभिष्टिद्युम्नयोः
abhiṣṭídyumnayoḥ
अभिष्टिद्युम्नासु
abhiṣṭídyumnāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अभिष्टिद्युम्न (abhiṣṭídyumna)
Singular Dual Plural
Nominative अभिष्टिद्युम्नम्
abhiṣṭídyumnam
अभिष्टिद्युम्ने
abhiṣṭídyumne
अभिष्टिद्युम्नानि / अभिष्टिद्युम्ना¹
abhiṣṭídyumnāni / abhiṣṭídyumnā¹
Vocative अभिष्टिद्युम्न
ábhiṣṭidyumna
अभिष्टिद्युम्ने
ábhiṣṭidyumne
अभिष्टिद्युम्नानि / अभिष्टिद्युम्ना¹
ábhiṣṭidyumnāni / ábhiṣṭidyumnā¹
Accusative अभिष्टिद्युम्नम्
abhiṣṭídyumnam
अभिष्टिद्युम्ने
abhiṣṭídyumne
अभिष्टिद्युम्नानि / अभिष्टिद्युम्ना¹
abhiṣṭídyumnāni / abhiṣṭídyumnā¹
Instrumental अभिष्टिद्युम्नेन
abhiṣṭídyumnena
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnābhyām
अभिष्टिद्युम्नैः / अभिष्टिद्युम्नेभिः¹
abhiṣṭídyumnaiḥ / abhiṣṭídyumnebhiḥ¹
Dative अभिष्टिद्युम्नाय
abhiṣṭídyumnāya
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnābhyām
अभिष्टिद्युम्नेभ्यः
abhiṣṭídyumnebhyaḥ
Ablative अभिष्टिद्युम्नात्
abhiṣṭídyumnāt
अभिष्टिद्युम्नाभ्याम्
abhiṣṭídyumnābhyām
अभिष्टिद्युम्नेभ्यः
abhiṣṭídyumnebhyaḥ
Genitive अभिष्टिद्युम्नस्य
abhiṣṭídyumnasya
अभिष्टिद्युम्नयोः
abhiṣṭídyumnayoḥ
अभिष्टिद्युम्नानाम्
abhiṣṭídyumnānām
Locative अभिष्टिद्युम्ने
abhiṣṭídyumne
अभिष्टिद्युम्नयोः
abhiṣṭídyumnayoḥ
अभिष्टिद्युम्नेषु
abhiṣṭídyumneṣu
Notes
  • ¹Vedic