अल्पप्राण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From अल्प (alpa, small, little) +‎ प्राण (prāṇa, breath).

Pronunciation[edit]

Noun[edit]

अल्पप्राण (alpaprāṇa) stemm

  1. (phonetics) slight breathing or weak aspiration

Inflection[edit]

Masculine a-stem declension of अल्पप्राण (alpaprāṇa)
Singular Dual Plural
Nominative अल्पप्राणः
alpaprāṇaḥ
अल्पप्राणौ / अल्पप्राणा¹
alpaprāṇau / alpaprāṇā¹
अल्पप्राणाः / अल्पप्राणासः¹
alpaprāṇāḥ / alpaprāṇāsaḥ¹
Vocative अल्पप्राण
alpaprāṇa
अल्पप्राणौ / अल्पप्राणा¹
alpaprāṇau / alpaprāṇā¹
अल्पप्राणाः / अल्पप्राणासः¹
alpaprāṇāḥ / alpaprāṇāsaḥ¹
Accusative अल्पप्राणम्
alpaprāṇam
अल्पप्राणौ / अल्पप्राणा¹
alpaprāṇau / alpaprāṇā¹
अल्पप्राणान्
alpaprāṇān
Instrumental अल्पप्राणेन
alpaprāṇena
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणैः / अल्पप्राणेभिः¹
alpaprāṇaiḥ / alpaprāṇebhiḥ¹
Dative अल्पप्राणाय
alpaprāṇāya
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Ablative अल्पप्राणात्
alpaprāṇāt
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Genitive अल्पप्राणस्य
alpaprāṇasya
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणानाम्
alpaprāṇānām
Locative अल्पप्राणे
alpaprāṇe
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणेषु
alpaprāṇeṣu
Notes
  • ¹Vedic

Adjective[edit]

अल्पप्राण (alpaprāṇa) stem

  1. (literally) having shortness of breath
  2. tired; out of breath
    • c. 400 BCE, Mahābhārata 7.116.31:
      जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः ।
      श्रान्तश्चैष महाबाहुर् अल्पप्राणश् च सांप्रतम् ॥
      jayadrathaśca hantavyo lambate ca divākaraḥ.
      śrāntaścaiṣa mahābāhur alpaprāṇaś ca sāṃpratam.
      The setting sun is hanging low; Jayadratha remains to be killed.
      And the mighty-armed one is exhausted and now out of breath.
  3. (phonetics) unaspirated
    • c. 700 CE, Daṇḍin, Kāvyādarśa 1.43:
      श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम् ।
      शिथिलं मालतीमाला लोलालिकलिला यथा ॥
      śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram.
      śithilaṃ mālatīmālā lolālikalilā yathā.
      Cohesion means being untouched by the lax sounds, which largely consist of unaspirated syllables;
      Laxity: for example, as in "mālatīmālā lolālikalilā" (a garland of jasmines in the throng of tossing bees).

Inflection[edit]

Masculine a-stem declension of अल्पप्राण (alpaprāṇa)
Singular Dual Plural
Nominative अल्पप्राणः
alpaprāṇaḥ
अल्पप्राणौ / अल्पप्राणा¹
alpaprāṇau / alpaprāṇā¹
अल्पप्राणाः / अल्पप्राणासः¹
alpaprāṇāḥ / alpaprāṇāsaḥ¹
Vocative अल्पप्राण
alpaprāṇa
अल्पप्राणौ / अल्पप्राणा¹
alpaprāṇau / alpaprāṇā¹
अल्पप्राणाः / अल्पप्राणासः¹
alpaprāṇāḥ / alpaprāṇāsaḥ¹
Accusative अल्पप्राणम्
alpaprāṇam
अल्पप्राणौ / अल्पप्राणा¹
alpaprāṇau / alpaprāṇā¹
अल्पप्राणान्
alpaprāṇān
Instrumental अल्पप्राणेन
alpaprāṇena
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणैः / अल्पप्राणेभिः¹
alpaprāṇaiḥ / alpaprāṇebhiḥ¹
Dative अल्पप्राणाय
alpaprāṇāya
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Ablative अल्पप्राणात्
alpaprāṇāt
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Genitive अल्पप्राणस्य
alpaprāṇasya
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणानाम्
alpaprāṇānām
Locative अल्पप्राणे
alpaprāṇe
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणेषु
alpaprāṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अल्पप्राणा (alpaprāṇā)
Singular Dual Plural
Nominative अल्पप्राणा
alpaprāṇā
अल्पप्राणे
alpaprāṇe
अल्पप्राणाः
alpaprāṇāḥ
Vocative अल्पप्राणे
alpaprāṇe
अल्पप्राणे
alpaprāṇe
अल्पप्राणाः
alpaprāṇāḥ
Accusative अल्पप्राणाम्
alpaprāṇām
अल्पप्राणे
alpaprāṇe
अल्पप्राणाः
alpaprāṇāḥ
Instrumental अल्पप्राणया / अल्पप्राणा¹
alpaprāṇayā / alpaprāṇā¹
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणाभिः
alpaprāṇābhiḥ
Dative अल्पप्राणायै
alpaprāṇāyai
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणाभ्यः
alpaprāṇābhyaḥ
Ablative अल्पप्राणायाः / अल्पप्राणायै²
alpaprāṇāyāḥ / alpaprāṇāyai²
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणाभ्यः
alpaprāṇābhyaḥ
Genitive अल्पप्राणायाः / अल्पप्राणायै²
alpaprāṇāyāḥ / alpaprāṇāyai²
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणानाम्
alpaprāṇānām
Locative अल्पप्राणायाम्
alpaprāṇāyām
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणासु
alpaprāṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अल्पप्राण (alpaprāṇa)
Singular Dual Plural
Nominative अल्पप्राणम्
alpaprāṇam
अल्पप्राणे
alpaprāṇe
अल्पप्राणानि / अल्पप्राणा¹
alpaprāṇāni / alpaprāṇā¹
Vocative अल्पप्राण
alpaprāṇa
अल्पप्राणे
alpaprāṇe
अल्पप्राणानि / अल्पप्राणा¹
alpaprāṇāni / alpaprāṇā¹
Accusative अल्पप्राणम्
alpaprāṇam
अल्पप्राणे
alpaprāṇe
अल्पप्राणानि / अल्पप्राणा¹
alpaprāṇāni / alpaprāṇā¹
Instrumental अल्पप्राणेन
alpaprāṇena
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणैः / अल्पप्राणेभिः¹
alpaprāṇaiḥ / alpaprāṇebhiḥ¹
Dative अल्पप्राणाय
alpaprāṇāya
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Ablative अल्पप्राणात्
alpaprāṇāt
अल्पप्राणाभ्याम्
alpaprāṇābhyām
अल्पप्राणेभ्यः
alpaprāṇebhyaḥ
Genitive अल्पप्राणस्य
alpaprāṇasya
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणानाम्
alpaprāṇānām
Locative अल्पप्राणे
alpaprāṇe
अल्पप्राणयोः
alpaprāṇayoḥ
अल्पप्राणेषु
alpaprāṇeṣu
Notes
  • ¹Vedic

Antonyms[edit]

References[edit]