अहंकारिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From अहंकार (ahaṃkāra, egotism, self-consciousness) +‎ -इन् (-in).

Pronunciation[edit]

Adjective[edit]

अहंकारिन् (ahaṃkārin) stem

  1. having conception of one's individuality, self-consciousness.
  2. having the making of self, thinking of self, egoistic.
  3. proud, haughty, vain, arrogant

Declension[edit]

Masculine in-stem declension of अहंकारिन् (ahaṃkārin)
Singular Dual Plural
Nominative अहंकारी
ahaṃkārī
अहंकारिणौ / अहंकारिणा¹
ahaṃkāriṇau / ahaṃkāriṇā¹
अहंकारिणः
ahaṃkāriṇaḥ
Vocative अहंकारिन्
ahaṃkārin
अहंकारिणौ / अहंकारिणा¹
ahaṃkāriṇau / ahaṃkāriṇā¹
अहंकारिणः
ahaṃkāriṇaḥ
Accusative अहंकारिणम्
ahaṃkāriṇam
अहंकारिणौ / अहंकारिणा¹
ahaṃkāriṇau / ahaṃkāriṇā¹
अहंकारिणः
ahaṃkāriṇaḥ
Instrumental अहंकारिणा
ahaṃkāriṇā
अहंकारिभ्याम्
ahaṃkāribhyām
अहंकारिभिः
ahaṃkāribhiḥ
Dative अहंकारिणे
ahaṃkāriṇe
अहंकारिभ्याम्
ahaṃkāribhyām
अहंकारिभ्यः
ahaṃkāribhyaḥ
Ablative अहंकारिणः
ahaṃkāriṇaḥ
अहंकारिभ्याम्
ahaṃkāribhyām
अहंकारिभ्यः
ahaṃkāribhyaḥ
Genitive अहंकारिणः
ahaṃkāriṇaḥ
अहंकारिणोः
ahaṃkāriṇoḥ
अहंकारिणाम्
ahaṃkāriṇām
Locative अहंकारिणि
ahaṃkāriṇi
अहंकारिणोः
ahaṃkāriṇoḥ
अहंकारिषु
ahaṃkāriṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अहंकारिणी (ahaṃkāriṇī)
Singular Dual Plural
Nominative अहंकारिणी
ahaṃkāriṇī
अहंकारिण्यौ / अहंकारिणी¹
ahaṃkāriṇyau / ahaṃkāriṇī¹
अहंकारिण्यः / अहंकारिणीः¹
ahaṃkāriṇyaḥ / ahaṃkāriṇīḥ¹
Vocative अहंकारिणि
ahaṃkāriṇi
अहंकारिण्यौ / अहंकारिणी¹
ahaṃkāriṇyau / ahaṃkāriṇī¹
अहंकारिण्यः / अहंकारिणीः¹
ahaṃkāriṇyaḥ / ahaṃkāriṇīḥ¹
Accusative अहंकारिणीम्
ahaṃkāriṇīm
अहंकारिण्यौ / अहंकारिणी¹
ahaṃkāriṇyau / ahaṃkāriṇī¹
अहंकारिणीः
ahaṃkāriṇīḥ
Instrumental अहंकारिण्या
ahaṃkāriṇyā
अहंकारिणीभ्याम्
ahaṃkāriṇībhyām
अहंकारिणीभिः
ahaṃkāriṇībhiḥ
Dative अहंकारिण्यै
ahaṃkāriṇyai
अहंकारिणीभ्याम्
ahaṃkāriṇībhyām
अहंकारिणीभ्यः
ahaṃkāriṇībhyaḥ
Ablative अहंकारिण्याः / अहंकारिण्यै²
ahaṃkāriṇyāḥ / ahaṃkāriṇyai²
अहंकारिणीभ्याम्
ahaṃkāriṇībhyām
अहंकारिणीभ्यः
ahaṃkāriṇībhyaḥ
Genitive अहंकारिण्याः / अहंकारिण्यै²
ahaṃkāriṇyāḥ / ahaṃkāriṇyai²
अहंकारिण्योः
ahaṃkāriṇyoḥ
अहंकारिणीनाम्
ahaṃkāriṇīnām
Locative अहंकारिण्याम्
ahaṃkāriṇyām
अहंकारिण्योः
ahaṃkāriṇyoḥ
अहंकारिणीषु
ahaṃkāriṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of अहंकारिन् (ahaṃkārin)
Singular Dual Plural
Nominative अहंकारि
ahaṃkāri
अहंकारिणी
ahaṃkāriṇī
अहंकारीणि
ahaṃkārīṇi
Vocative अहंकारि / अहंकारिन्
ahaṃkāri / ahaṃkārin
अहंकारिणी
ahaṃkāriṇī
अहंकारीणि
ahaṃkārīṇi
Accusative अहंकारि
ahaṃkāri
अहंकारिणी
ahaṃkāriṇī
अहंकारीणि
ahaṃkārīṇi
Instrumental अहंकारिणा
ahaṃkāriṇā
अहंकारिभ्याम्
ahaṃkāribhyām
अहंकारिभिः
ahaṃkāribhiḥ
Dative अहंकारिणे
ahaṃkāriṇe
अहंकारिभ्याम्
ahaṃkāribhyām
अहंकारिभ्यः
ahaṃkāribhyaḥ
Ablative अहंकारिणः
ahaṃkāriṇaḥ
अहंकारिभ्याम्
ahaṃkāribhyām
अहंकारिभ्यः
ahaṃkāribhyaḥ
Genitive अहंकारिणः
ahaṃkāriṇaḥ
अहंकारिणोः
ahaṃkāriṇoḥ
अहंकारिणाम्
ahaṃkāriṇām
Locative अहंकारिणि
ahaṃkāriṇi
अहंकारिणोः
ahaṃkāriṇoḥ
अहंकारिषु
ahaṃkāriṣu

Descendants[edit]

  • Hindi: अहंकारी (ahaṅkārī)