आनयति

From Wiktionary, the free dictionary
Archived revision by JainismWikipedian (talk | contribs) as of 02:06, 11 September 2018.
Jump to navigation Jump to search

Sanskrit

Etymology

From आ- (ā-) +‎ नयति (nayati).

Pronunciation

Verb

आनयति (ānayati) third-singular present indicative (root आनी, class 1, type P)[1]

  1. to bring, fetch
  2. to carry somewhere, convey

Conjugation

 Present: आनयति (ānayati), आनयते (ānayate), आनीयते (ānīyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third आनयति
ānayati
आनयतः
ānayataḥ
आनयन्ति
ānayanti
आनयते
ānayate
आनयेते
ānayete
आनयन्ते
ānayante
आनीयते
ānīyate
आनीयेते
ānīyete
आनीयन्ते
ānīyante
Second आनयसि
ānayasi
आनयथः
ānayathaḥ
आनयथ
ānayatha
आनयसे
ānayase
आनयेथे
ānayethe
आनयध्वे
ānayadhve
आनीयसे
ānīyase
आनीयेथे
ānīyethe
आनीयध्वे
ānīyadhve
First आनयामि
ānayāmi
आनयावः
ānayāvaḥ
आनयामः
ānayāmaḥ
आनये
ānaye
आनयावहे
ānayāvahe
आनयामहे
ānayāmahe
आनीये
ānīye
आनीयावहे
ānīyāvahe
आनीयामहे
ānīyāmahe
Imperative Mood
Third आनयतु
ānayatu
आनयताम्
ānayatām
आनयन्तु
ānayantu
आनयताम्
ānayatām
आनयेताम्
ānayetām
आनयन्ताम्
ānayantām
आनीयताम्
ānīyatām
आनीयेताम्
ānīyetām
आनीयन्ताम्
ānīyantām
Second आनय
ānaya
आनयतम्
ānayatam
आनयत
ānayata
आनयस्व
ānayasva
आनयेथाम्
ānayethām
आनयध्वम्
ānayadhvam
आनीयस्व
ānīyasva
आनीयेथाम्
ānīyethām
आनीयध्वम्
ānīyadhvam
First आनयानि
ānayāni
आनयाव
ānayāva
आनयाम
ānayāma
आनयै
ānayai
आनयावहै
ānayāvahai
आनयामहै
ānayāmahai
आनीयै
ānīyai
आनीयावहै
ānīyāvahai
आनीयामहै
ānīyāmahai
Optative Mood
Third आनयेत्
ānayet
आनयेताम्
ānayetām
आनयेयुः
ānayeyuḥ
आनयेत
ānayeta
आनयेयाताम्
ānayeyātām
आनयेरन्
ānayeran
आनीयेत
ānīyeta
आनीयेयाताम्
ānīyeyātām
आनीयेरन्
ānīyeran
Second आनयेः
ānayeḥ
आनयेतम्
ānayetam
आनयेत
ānayeta
आनयेथाः
ānayethāḥ
आनयेयाथाम्
ānayeyāthām
आनयेध्वम्
ānayedhvam
आनीयेथाः
ānīyethāḥ
आनीयेयाथाम्
ānīyeyāthām
आनीयेध्वम्
ānīyedhvam
First आनयेयम्
ānayeyam
आनयेव
ānayeva
आनयेमः
ānayemaḥ
आनयेय
ānayeya
आनयेवहि
ānayevahi
आनयेमहि
ānayemahi
आनीयेय
ānīyeya
आनीयेवहि
ānīyevahi
आनीयेमहि
ānīyemahi
Participles
आनयत्
ānayat
or आनयन्त्
ānayant
आनयमान
ānayamāna
आनीयमान
ānīyamāna
 Imperfect: आनयत् (ānayat), आनयत (ānayata), आनीयत (ānīyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third आनयत्
ānayat
आनयताम्
ānayatām
आनयन्
ānayan
आनयत
ānayata
आनयेताम्
ānayetām
आनयन्त
ānayanta
आनीयत
ānīyata
आनीयेताम्
ānīyetām
आनीयन्त
ānīyanta
Second आनयः
ānayaḥ
आनयतम्
ānayatam
आनयत
ānayata
आनयथाः
ānayathāḥ
आनयेथाम्
ānayethām
आनयध्वम्
ānayadhvam
आनीयथाः
ānīyathāḥ
आनीयेथाम्
ānīyethām
आनीयध्वम्
ānīyadhvam
First आनयम्
ānayam
आनयाव
ānayāva
आनयाम
ānayāma
आनये
ānaye
आनयावहि
ānayāvahi
आनयामहि
ānayāmahi
आनीये
ānīye
आनीयावहि
ānīyāvahi
आनीयामहि
ānīyāmahi

References

  1. ^ Monier Williams (1899) “आनयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 140.