आनयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From आ- (ā-) +‎ नयति (nayati).

Pronunciation[edit]

Verb[edit]

आनयति (ānayati) third-singular present indicative (root आनी, class 1, type P)[1]

  1. to bring, fetch
  2. to carry somewhere, convey

Conjugation[edit]

Present: आनयति (ānáyati), आनयते (ānáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आनयति
ānáyati
आनयतः
ānáyataḥ
आनयन्ति
ānáyanti
आनयते
ānáyate
आनयेते
ānáyete
आनयन्ते
ānáyante
Second आनयसि
ānáyasi
आनयथः
ānáyathaḥ
आनयथ
ānáyatha
आनयसे
ānáyase
आनयेथे
ānáyethe
आनयध्वे
ānáyadhve
First आनयामि
ānáyāmi
आनयावः
ānáyāvaḥ
आनयामः
ānáyāmaḥ
आनये
ānáye
आनयावहे
ānáyāvahe
आनयामहे
ānáyāmahe
Imperative
Third आनयतु
ānáyatu
आनयताम्
ānáyatām
आनयन्तु
ānáyantu
आनयताम्
ānáyatām
आनयेताम्
ānáyetām
आनयन्ताम्
ānáyantām
Second आनय
ānáya
आनयतम्
ānáyatam
आनयत
ānáyata
आनयस्व
ānáyasva
आनयेथाम्
ānáyethām
आनयध्वम्
ānáyadhvam
First आनयानि
ānáyāni
आनयाव
ānáyāva
आनयाम
ānáyāma
आनयै
ānáyai
आनयावहै
ānáyāvahai
आनयामहै
ānáyāmahai
Optative/Potential
Third आनयेत्
ānáyet
आनयेताम्
ānáyetām
आनयेयुः
ānáyeyuḥ
आनयेत
ānáyeta
आनयेयाताम्
ānáyeyātām
आनयेरन्
ānáyeran
Second आनयेः
ānáyeḥ
आनयेतम्
ānáyetam
आनयेत
ānáyeta
आनयेथाः
ānáyethāḥ
आनयेयाथाम्
ānáyeyāthām
आनयेध्वम्
ānáyedhvam
First आनयेयम्
ānáyeyam
आनयेव
ānáyeva
आनयेम
ānáyema
आनयेय
ānáyeya
आनयेवहि
ānáyevahi
आनयेमहि
ānáyemahi
Participles
आनयत्
ānáyat
आनयमान / आनयान¹
ānáyamāna / ānayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: आनयत् (ā́nayat), आनयत (ā́nayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आनयत्
ā́nayat
आनयताम्
ā́nayatām
आनयन्
ā́nayan
आनयत
ā́nayata
आनयेताम्
ā́nayetām
आनयन्त
ā́nayanta
Second आनयः
ā́nayaḥ
आनयतम्
ā́nayatam
आनयत
ā́nayata
आनयथाः
ā́nayathāḥ
आनयेथाम्
ā́nayethām
आनयध्वम्
ā́nayadhvam
First आनयम्
ā́nayam
आनयाव
ā́nayāva
आनयाम
ā́nayāma
आनये
ā́naye
आनयावहि
ā́nayāvahi
आनयामहि
ā́nayāmahi

Descendants[edit]

References[edit]

  1. ^ Monier Williams (1899) “आनयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 140.