इन्द्र

From Wiktionary, the free dictionary
Archived revision by Octahedron80 (talk | contribs) as of 06:56, 7 May 2019.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit इन्द्र (índra).

Proper noun

इन्द्र (Indram (Urdu spelling اندر)

  1. Indra, Hindu god of thunder

Sanskrit

English Wikipedia has an article on:
Wikipedia

Etymology

From Proto-Indo-Aryan *Índras, from Proto-Indo-Iranian *Índras, possibly from the BMAC substrate. Cognate with Avestan 𐬌𐬧𐬛𐬭𐬀 (Iṇdra, name of a daeva).

Alternative forms

Pronunciation

Proper noun

इन्द्र (índra) stemm

  1. Indra

Declension

Masculine a-stem declension of इन्द्र (índra)
Singular Dual Plural
Nominative इन्द्रः
índraḥ
इन्द्रौ / इन्द्रा¹
índrau / índrā¹
इन्द्राः / इन्द्रासः¹
índrāḥ / índrāsaḥ¹
Vocative इन्द्र
índra
इन्द्रौ / इन्द्रा¹
índrau / índrā¹
इन्द्राः / इन्द्रासः¹
índrāḥ / índrāsaḥ¹
Accusative इन्द्रम्
índram
इन्द्रौ / इन्द्रा¹
índrau / índrā¹
इन्द्रान्
índrān
Instrumental इन्द्रेण
índreṇa
इन्द्राभ्याम्
índrābhyām
इन्द्रैः / इन्द्रेभिः¹
índraiḥ / índrebhiḥ¹
Dative इन्द्राय
índrāya
इन्द्राभ्याम्
índrābhyām
इन्द्रेभ्यः
índrebhyaḥ
Ablative इन्द्रात्
índrāt
इन्द्राभ्याम्
índrābhyām
इन्द्रेभ्यः
índrebhyaḥ
Genitive इन्द्रस्य
índrasya
इन्द्रयोः
índrayoḥ
इन्द्राणाम्
índrāṇām
Locative इन्द्रे
índre
इन्द्रयोः
índrayoḥ
इन्द्रेषु
índreṣu
Notes
  • ¹Vedic