उत्तराधिकारिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of उत्तर (úttara, later) +‎ अधिकार (adhikāra, title) +‎ -इन् (-in, possessing).

Pronunciation

[edit]
  • (Vedic) IPA(key): /út.tɐ.ɾɑː.dʱi.kɑː.ɾin/, [út̚.tɐ.ɾɑː.dʱi.kɑː.ɾin]
  • (Classical Sanskrit) IPA(key): /ut̪.t̪ɐ.ɾɑː.d̪ʱiˈkɑː.ɾin̪/, [ut̪̚.t̪ɐ.ɾɑː.d̪ʱiˈkɑː.ɾin̪]

Noun

[edit]

उत्तराधिकारिन् (úttarādhikārin) stemm

  1. successor
  2. heir

Declension

[edit]
Masculine in-stem declension of उत्तराधिकारिन् (úttarādhikārin)
Singular Dual Plural
Nominative उत्तराधिकारी
úttarādhikārī
उत्तराधिकारिणौ / उत्तराधिकारिणा¹
úttarādhikāriṇau / úttarādhikāriṇā¹
उत्तराधिकारिणः
úttarādhikāriṇaḥ
Vocative उत्तराधिकारिन्
úttarādhikārin
उत्तराधिकारिणौ / उत्तराधिकारिणा¹
úttarādhikāriṇau / úttarādhikāriṇā¹
उत्तराधिकारिणः
úttarādhikāriṇaḥ
Accusative उत्तराधिकारिणम्
úttarādhikāriṇam
उत्तराधिकारिणौ / उत्तराधिकारिणा¹
úttarādhikāriṇau / úttarādhikāriṇā¹
उत्तराधिकारिणः
úttarādhikāriṇaḥ
Instrumental उत्तराधिकारिणा
úttarādhikāriṇā
उत्तराधिकारिभ्याम्
úttarādhikāribhyām
उत्तराधिकारिभिः
úttarādhikāribhiḥ
Dative उत्तराधिकारिणे
úttarādhikāriṇe
उत्तराधिकारिभ्याम्
úttarādhikāribhyām
उत्तराधिकारिभ्यः
úttarādhikāribhyaḥ
Ablative उत्तराधिकारिणः
úttarādhikāriṇaḥ
उत्तराधिकारिभ्याम्
úttarādhikāribhyām
उत्तराधिकारिभ्यः
úttarādhikāribhyaḥ
Genitive उत्तराधिकारिणः
úttarādhikāriṇaḥ
उत्तराधिकारिणोः
úttarādhikāriṇoḥ
उत्तराधिकारिणाम्
úttarādhikāriṇām
Locative उत्तराधिकारिणि
úttarādhikāriṇi
उत्तराधिकारिणोः
úttarādhikāriṇoḥ
उत्तराधिकारिषु
úttarādhikāriṣu
Notes
  • ¹Vedic