उत्तराधिकारिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of उत्तर (uttara, after) +‎ अधिकार (adhikāra, authority) +‎ -इन् (-in).

Pronunciation[edit]

  • (Vedic) IPA(key): /ut.tɐ.ɾɑː.dʱi.kɑː.ɾin/, [ut̚.tɐ.ɾɑː.dʱi.kɑː.ɾin]
  • (Classical) IPA(key): /ut̪.t̪ɐ.ɾɑː.d̪ʱiˈkɑː.ɾin̪/, [ut̪̚.t̪ɐ.ɾɑː.d̪ʱiˈkɑː.ɾin̪]

Noun[edit]

उत्तराधिकारिन् (uttarādhikārin) stemm

  1. successor
  2. heir

Declension[edit]

Masculine in-stem declension of उत्तराधिकारिन् (uttarādhikārin)
Singular Dual Plural
Nominative उत्तराधिकारी
uttarādhikārī
उत्तराधिकारिणौ / उत्तराधिकारिणा¹
uttarādhikāriṇau / uttarādhikāriṇā¹
उत्तराधिकारिणः
uttarādhikāriṇaḥ
Vocative उत्तराधिकारिन्
uttarādhikārin
उत्तराधिकारिणौ / उत्तराधिकारिणा¹
uttarādhikāriṇau / uttarādhikāriṇā¹
उत्तराधिकारिणः
uttarādhikāriṇaḥ
Accusative उत्तराधिकारिणम्
uttarādhikāriṇam
उत्तराधिकारिणौ / उत्तराधिकारिणा¹
uttarādhikāriṇau / uttarādhikāriṇā¹
उत्तराधिकारिणः
uttarādhikāriṇaḥ
Instrumental उत्तराधिकारिणा
uttarādhikāriṇā
उत्तराधिकारिभ्याम्
uttarādhikāribhyām
उत्तराधिकारिभिः
uttarādhikāribhiḥ
Dative उत्तराधिकारिणे
uttarādhikāriṇe
उत्तराधिकारिभ्याम्
uttarādhikāribhyām
उत्तराधिकारिभ्यः
uttarādhikāribhyaḥ
Ablative उत्तराधिकारिणः
uttarādhikāriṇaḥ
उत्तराधिकारिभ्याम्
uttarādhikāribhyām
उत्तराधिकारिभ्यः
uttarādhikāribhyaḥ
Genitive उत्तराधिकारिणः
uttarādhikāriṇaḥ
उत्तराधिकारिणोः
uttarādhikāriṇoḥ
उत्तराधिकारिणाम्
uttarādhikāriṇām
Locative उत्तराधिकारिणि
uttarādhikāriṇi
उत्तराधिकारिणोः
uttarādhikāriṇoḥ
उत्तराधिकारिषु
uttarādhikāriṣu
Notes
  • ¹Vedic