उप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From Proto-Indo-Iranian *(H)uptás, from Proto-Indo-European *h₂up-tó-s, from the root *h₂wep(h₁)-. See the root वप् (vap) for cognates.

Participle

[edit]

उप्त (uptá) past passive participle (root वप्)

  1. past participle of वप् (vap):
    1. scattered, strewn, thrown
    2. spread out, laid out
      • c. 1200 BCE – 1000 BCE, Atharvaveda 8.8.16:
        इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।
        ima uptā mṛtyupāśā yān ākramya na mucyase.
        Here spread out are the snares of Death wherefrom thou, once within them, ne'er art freed.
    3. sown
Declension
[edit]
Masculine a-stem declension of उप्त (uptá)
Singular Dual Plural
Nominative उप्तः
uptáḥ
उप्तौ / उप्ता¹
uptaú / uptā́¹
उप्ताः / उप्तासः¹
uptā́ḥ / uptā́saḥ¹
Vocative उप्त
úpta
उप्तौ / उप्ता¹
úptau / úptā¹
उप्ताः / उप्तासः¹
úptāḥ / úptāsaḥ¹
Accusative उप्तम्
uptám
उप्तौ / उप्ता¹
uptaú / uptā́¹
उप्तान्
uptā́n
Instrumental उप्तेन
upténa
उप्ताभ्याम्
uptā́bhyām
उप्तैः / उप्तेभिः¹
uptaíḥ / uptébhiḥ¹
Dative उप्ताय
uptā́ya
उप्ताभ्याम्
uptā́bhyām
उप्तेभ्यः
uptébhyaḥ
Ablative उप्तात्
uptā́t
उप्ताभ्याम्
uptā́bhyām
उप्तेभ्यः
uptébhyaḥ
Genitive उप्तस्य
uptásya
उप्तयोः
uptáyoḥ
उप्तानाम्
uptā́nām
Locative उप्ते
upté
उप्तयोः
uptáyoḥ
उप्तेषु
uptéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उप्ता (uptā́)
Singular Dual Plural
Nominative उप्ता
uptā́
उप्ते
upté
उप्ताः
uptā́ḥ
Vocative उप्ते
úpte
उप्ते
úpte
उप्ताः
úptāḥ
Accusative उप्ताम्
uptā́m
उप्ते
upté
उप्ताः
uptā́ḥ
Instrumental उप्तया / उप्ता¹
uptáyā / uptā́¹
उप्ताभ्याम्
uptā́bhyām
उप्ताभिः
uptā́bhiḥ
Dative उप्तायै
uptā́yai
उप्ताभ्याम्
uptā́bhyām
उप्ताभ्यः
uptā́bhyaḥ
Ablative उप्तायाः / उप्तायै²
uptā́yāḥ / uptā́yai²
उप्ताभ्याम्
uptā́bhyām
उप्ताभ्यः
uptā́bhyaḥ
Genitive उप्तायाः / उप्तायै²
uptā́yāḥ / uptā́yai²
उप्तयोः
uptáyoḥ
उप्तानाम्
uptā́nām
Locative उप्तायाम्
uptā́yām
उप्तयोः
uptáyoḥ
उप्तासु
uptā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उप्त (uptá)
Singular Dual Plural
Nominative उप्तम्
uptám
उप्ते
upté
उप्तानि / उप्ता¹
uptā́ni / uptā́¹
Vocative उप्त
úpta
उप्ते
úpte
उप्तानि / उप्ता¹
úptāni / úptā¹
Accusative उप्तम्
uptám
उप्ते
upté
उप्तानि / उप्ता¹
uptā́ni / uptā́¹
Instrumental उप्तेन
upténa
उप्ताभ्याम्
uptā́bhyām
उप्तैः / उप्तेभिः¹
uptaíḥ / uptébhiḥ¹
Dative उप्ताय
uptā́ya
उप्ताभ्याम्
uptā́bhyām
उप्तेभ्यः
uptébhyaḥ
Ablative उप्तात्
uptā́t
उप्ताभ्याम्
uptā́bhyām
उप्तेभ्यः
uptébhyaḥ
Genitive उप्तस्य
uptásya
उप्तयोः
uptáyoḥ
उप्तानाम्
uptā́nām
Locative उप्ते
upté
उप्तयोः
uptáyoḥ
उप्तेषु
uptéṣu
Notes
  • ¹Vedic
Descendants
[edit]
  • Pali: vutta
  • Prakrit: 𑀉𑀢𑁆𑀢 (utta), 𑀯𑀼𑀢𑁆𑀢 (vutta)
    • Marathi: उतें (utẽ, rice grown on unburned ground)

Etymology 2

[edit]

From Proto-Indo-Iranian *(H)uptás (shaven), from *(H)wap- (to shave, shear). Cognate with Khotanese [script needed] (patävutta, shaven).

Participle

[edit]

उप्त (upta) past passive participle (root वप्)

  1. past participle of वप् (vap):
    1. shaven, shorn
Declension
[edit]
Masculine a-stem declension of उप्त (upta)
Singular Dual Plural
Nominative उप्तः
uptaḥ
उप्तौ / उप्ता¹
uptau / uptā¹
उप्ताः / उप्तासः¹
uptāḥ / uptāsaḥ¹
Vocative उप्त
upta
उप्तौ / उप्ता¹
uptau / uptā¹
उप्ताः / उप्तासः¹
uptāḥ / uptāsaḥ¹
Accusative उप्तम्
uptam
उप्तौ / उप्ता¹
uptau / uptā¹
उप्तान्
uptān
Instrumental उप्तेन
uptena
उप्ताभ्याम्
uptābhyām
उप्तैः / उप्तेभिः¹
uptaiḥ / uptebhiḥ¹
Dative उप्ताय
uptāya
उप्ताभ्याम्
uptābhyām
उप्तेभ्यः
uptebhyaḥ
Ablative उप्तात्
uptāt
उप्ताभ्याम्
uptābhyām
उप्तेभ्यः
uptebhyaḥ
Genitive उप्तस्य
uptasya
उप्तयोः
uptayoḥ
उप्तानाम्
uptānām
Locative उप्ते
upte
उप्तयोः
uptayoḥ
उप्तेषु
upteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उप्ता (uptā)
Singular Dual Plural
Nominative उप्ता
uptā
उप्ते
upte
उप्ताः
uptāḥ
Vocative उप्ते
upte
उप्ते
upte
उप्ताः
uptāḥ
Accusative उप्ताम्
uptām
उप्ते
upte
उप्ताः
uptāḥ
Instrumental उप्तया / उप्ता¹
uptayā / uptā¹
उप्ताभ्याम्
uptābhyām
उप्ताभिः
uptābhiḥ
Dative उप्तायै
uptāyai
उप्ताभ्याम्
uptābhyām
उप्ताभ्यः
uptābhyaḥ
Ablative उप्तायाः / उप्तायै²
uptāyāḥ / uptāyai²
उप्ताभ्याम्
uptābhyām
उप्ताभ्यः
uptābhyaḥ
Genitive उप्तायाः / उप्तायै²
uptāyāḥ / uptāyai²
उप्तयोः
uptayoḥ
उप्तानाम्
uptānām
Locative उप्तायाम्
uptāyām
उप्तयोः
uptayoḥ
उप्तासु
uptāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उप्त (upta)
Singular Dual Plural
Nominative उप्तम्
uptam
उप्ते
upte
उप्तानि / उप्ता¹
uptāni / uptā¹
Vocative उप्त
upta
उप्ते
upte
उप्तानि / उप्ता¹
uptāni / uptā¹
Accusative उप्तम्
uptam
उप्ते
upte
उप्तानि / उप्ता¹
uptāni / uptā¹
Instrumental उप्तेन
uptena
उप्ताभ्याम्
uptābhyām
उप्तैः / उप्तेभिः¹
uptaiḥ / uptebhiḥ¹
Dative उप्ताय
uptāya
उप्ताभ्याम्
uptābhyām
उप्तेभ्यः
uptebhyaḥ
Ablative उप्तात्
uptāt
उप्ताभ्याम्
uptābhyām
उप्तेभ्यः
uptebhyaḥ
Genitive उप्तस्य
uptasya
उप्तयोः
uptayoḥ
उप्तानाम्
uptānām
Locative उप्ते
upte
उप्तयोः
uptayoḥ
उप्तेषु
upteṣu
Notes
  • ¹Vedic
Derived terms
[edit]

References

[edit]