ऊर्मि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *wr̥Hmíṣ, from Proto-Indo-Iranian *wr̥Hmíš, from Proto-Indo-European wl̥H-mí-s, from *welH- (to turn, coil). Cognate with Avestan 𐬬𐬀𐬭𐬆𐬨𐬌 (varəmi), Latvian and Lithuanian vilnis, Old Church Slavonic вльна (vlĭna), Albanian valë, German Welle.

Pronunciation[edit]

Noun[edit]

ऊर्मि (ūrmí) stemf

  1. wave, billow
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.016.5:
      वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे।
      वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति॥
      vṛṣṇaḥ kośaḥ pavate madhva ūrmirvṛṣabhānnāya vṛṣabhāya pātave.
      vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati.
      The vessel of the strong flows forth, the flood of meath, unto the Strong who feeds upon the strong, for drink,
      Strong are the two Adhvaryus, strong are both the stones. They press the Soma that is strong for him the Strong.

Declension[edit]

Feminine i-stem declension of ऊर्मि (ūrmí)
Singular Dual Plural
Nominative ऊर्मिः
ūrmíḥ
ऊर्मी
ūrmī́
ऊर्मयः
ūrmáyaḥ
Vocative ऊर्मे
ū́rme
ऊर्मी
ū́rmī
ऊर्मयः
ū́rmayaḥ
Accusative ऊर्मिम्
ūrmím
ऊर्मी
ūrmī́
ऊर्मीः
ūrmī́ḥ
Instrumental ऊर्म्या / ऊर्मी¹
ūrmyā́ / ūrmī́¹
ऊर्मिभ्याम्
ūrmíbhyām
ऊर्मिभिः
ūrmíbhiḥ
Dative ऊर्मये / ऊर्म्यै² / ऊर्मी¹
ūrmáye / ūrmyaí² / ūrmī́¹
ऊर्मिभ्याम्
ūrmíbhyām
ऊर्मिभ्यः
ūrmíbhyaḥ
Ablative ऊर्मेः / ऊर्म्याः² / ऊर्म्यै³
ūrméḥ / ūrmyā́ḥ² / ūrmyaí³
ऊर्मिभ्याम्
ūrmíbhyām
ऊर्मिभ्यः
ūrmíbhyaḥ
Genitive ऊर्मेः / ऊर्म्याः² / ऊर्म्यै³
ūrméḥ / ūrmyā́ḥ² / ūrmyaí³
ऊर्म्योः
ūrmyóḥ
ऊर्मीणाम्
ūrmīṇā́m
Locative ऊर्मौ / ऊर्म्याम्² / ऊर्मा¹
ūrmaú / ūrmyā́m² / ūrmā́¹
ऊर्म्योः
ūrmyóḥ
ऊर्मिषु
ūrmíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants[edit]

  • Malayalam: ഉറുമി (uṟumi), ഊർമി (ūṟmi)

References[edit]