ओष्ठ्य

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 02:47, 16 August 2019.
Jump to navigation Jump to search

Hindi

Etymology

From Sanskrit ओष्ठ्य (oṣṭhya).

Pronunciation

Adjective

ओष्ठ्य (oṣṭhya)

  1. (phonetics) labial, osthya
    (deprecated template usage) ओष्ठ्य व्यंजनoṣṭhya vyañjanlabial consonant

Sanskrit

Alternative scripts

Etymology

Derived from ओष्ठ (óṣṭha, lip).

Pronunciation

Adjective

ओष्ठ्य (oṣṭhya) stem

  1. being at or belonging to the lips
  2. (phonetics) labial (used to describe the place of articulation of the letters (pa), (pha), (ba), (bha), (ma), (va))

Inflection

Masculine a-stem declension of ओष्ठ्य (oṣṭhya)
Singular Dual Plural
Nominative ओष्ठ्यः
oṣṭhyaḥ
ओष्ठ्यौ / ओष्ठ्या¹
oṣṭhyau / oṣṭhyā¹
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Vocative ओष्ठ्य
oṣṭhya
ओष्ठ्यौ / ओष्ठ्या¹
oṣṭhyau / oṣṭhyā¹
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Accusative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्यौ / ओष्ठ्या¹
oṣṭhyau / oṣṭhyā¹
ओष्ठ्यान्
oṣṭhyān
Instrumental ओष्ठ्येन
oṣṭhyena
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्यैः / ओष्ठ्येभिः¹
oṣṭhyaiḥ / oṣṭhyebhiḥ¹
Dative ओष्ठ्याय
oṣṭhyāya
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Ablative ओष्ठ्यात्
oṣṭhyāt
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Genitive ओष्ठ्यस्य
oṣṭhyasya
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्ये
oṣṭhye
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्येषु
oṣṭhyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ओष्ठ्या (oṣṭhyā)
Singular Dual Plural
Nominative ओष्ठ्या
oṣṭhyā
ओष्ठ्ये
oṣṭhye
ओष्ठ्याः
oṣṭhyāḥ
Vocative ओष्ठ्ये
oṣṭhye
ओष्ठ्ये
oṣṭhye
ओष्ठ्याः
oṣṭhyāḥ
Accusative ओष्ठ्याम्
oṣṭhyām
ओष्ठ्ये
oṣṭhye
ओष्ठ्याः
oṣṭhyāḥ
Instrumental ओष्ठ्यया / ओष्ठ्या¹
oṣṭhyayā / oṣṭhyā¹
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्याभिः
oṣṭhyābhiḥ
Dative ओष्ठ्यायै
oṣṭhyāyai
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्याभ्यः
oṣṭhyābhyaḥ
Ablative ओष्ठ्यायाः / ओष्ठ्यायै²
oṣṭhyāyāḥ / oṣṭhyāyai²
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्याभ्यः
oṣṭhyābhyaḥ
Genitive ओष्ठ्यायाः / ओष्ठ्यायै²
oṣṭhyāyāḥ / oṣṭhyāyai²
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्यायाम्
oṣṭhyāyām
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यासु
oṣṭhyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ओष्ठ्य (oṣṭhya)
Singular Dual Plural
Nominative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्ये
oṣṭhye
ओष्ठ्यानि / ओष्ठ्या¹
oṣṭhyāni / oṣṭhyā¹
Vocative ओष्ठ्य
oṣṭhya
ओष्ठ्ये
oṣṭhye
ओष्ठ्यानि / ओष्ठ्या¹
oṣṭhyāni / oṣṭhyā¹
Accusative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्ये
oṣṭhye
ओष्ठ्यानि / ओष्ठ्या¹
oṣṭhyāni / oṣṭhyā¹
Instrumental ओष्ठ्येन
oṣṭhyena
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्यैः / ओष्ठ्येभिः¹
oṣṭhyaiḥ / oṣṭhyebhiḥ¹
Dative ओष्ठ्याय
oṣṭhyāya
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Ablative ओष्ठ्यात्
oṣṭhyāt
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Genitive ओष्ठ्यस्य
oṣṭhyasya
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्ये
oṣṭhye
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्येषु
oṣṭhyeṣu
Notes
  • ¹Vedic

Noun

ओष्ठ्य (oṣṭhya) stemm

  1. (linguistics, phonology) A labial sound or letter; (used to describe the letters (pa), (pha), (ba), (bha), (ma), (va))

Inflection

Masculine as-stem declension of ओष्ठ्यस् (oṣṭhyas)
Singular Dual Plural
Nominative ओष्ठ्यान्
oṣṭhyān
ओष्ठ्यांसौ / ओष्ठ्यांसा¹
oṣṭhyāṃsau / oṣṭhyāṃsā¹
ओष्ठ्यांसः
oṣṭhyāṃsaḥ
Vocative ओष्ठ्यन् / ओष्ठ्यः²
oṣṭhyan / oṣṭhyaḥ²
ओष्ठ्यांसौ / ओष्ठ्यांसा¹
oṣṭhyāṃsau / oṣṭhyāṃsā¹
ओष्ठ्यांसः
oṣṭhyāṃsaḥ
Accusative ओष्ठ्यांसम्
oṣṭhyāṃsam
ओष्ठ्यांसौ / ओष्ठ्यांसा¹
oṣṭhyāṃsau / oṣṭhyāṃsā¹
ओष्ठ्यसः
oṣṭhyasaḥ
Instrumental ओष्ठ्यसा
oṣṭhyasā
ओष्ठ्योभ्याम्
oṣṭhyobhyām
ओष्ठ्योभिः
oṣṭhyobhiḥ
Dative ओष्ठ्यसे
oṣṭhyase
ओष्ठ्योभ्याम्
oṣṭhyobhyām
ओष्ठ्योभ्यः
oṣṭhyobhyaḥ
Ablative ओष्ठ्यसः
oṣṭhyasaḥ
ओष्ठ्योभ्याम्
oṣṭhyobhyām
ओष्ठ्योभ्यः
oṣṭhyobhyaḥ
Genitive ओष्ठ्यसः
oṣṭhyasaḥ
ओष्ठ्यसोः
oṣṭhyasoḥ
ओष्ठ्यसाम्
oṣṭhyasām
Locative ओष्ठ्यसि
oṣṭhyasi
ओष्ठ्यसोः
oṣṭhyasoḥ
ओष्ठ्यःसु
oṣṭhyaḥsu
Notes
  • ¹Vedic
  • ²Rigvedic

Hyponyms

See also

References