कश्यपमीर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of कश्यप (kaśyapa) +‎ मीर (mīra).

Pronunciation[edit]

Proper noun[edit]

कश्यपमीर (kaśyapamīra) stemm

  1. Kashmir

Declension[edit]

Masculine a-stem declension of कश्यपमीर (kaśyapamīra)
Singular Dual Plural
Nominative कश्यपमीरः
kaśyapamīraḥ
कश्यपमीरौ / कश्यपमीरा¹
kaśyapamīrau / kaśyapamīrā¹
कश्यपमीराः / कश्यपमीरासः¹
kaśyapamīrāḥ / kaśyapamīrāsaḥ¹
Vocative कश्यपमीर
kaśyapamīra
कश्यपमीरौ / कश्यपमीरा¹
kaśyapamīrau / kaśyapamīrā¹
कश्यपमीराः / कश्यपमीरासः¹
kaśyapamīrāḥ / kaśyapamīrāsaḥ¹
Accusative कश्यपमीरम्
kaśyapamīram
कश्यपमीरौ / कश्यपमीरा¹
kaśyapamīrau / kaśyapamīrā¹
कश्यपमीरान्
kaśyapamīrān
Instrumental कश्यपमीरेण
kaśyapamīreṇa
कश्यपमीराभ्याम्
kaśyapamīrābhyām
कश्यपमीरैः / कश्यपमीरेभिः¹
kaśyapamīraiḥ / kaśyapamīrebhiḥ¹
Dative कश्यपमीराय
kaśyapamīrāya
कश्यपमीराभ्याम्
kaśyapamīrābhyām
कश्यपमीरेभ्यः
kaśyapamīrebhyaḥ
Ablative कश्यपमीरात्
kaśyapamīrāt
कश्यपमीराभ्याम्
kaśyapamīrābhyām
कश्यपमीरेभ्यः
kaśyapamīrebhyaḥ
Genitive कश्यपमीरस्य
kaśyapamīrasya
कश्यपमीरयोः
kaśyapamīrayoḥ
कश्यपमीराणाम्
kaśyapamīrāṇām
Locative कश्यपमीरे
kaśyapamīre
कश्यपमीरयोः
kaśyapamīrayoḥ
कश्यपमीरेषु
kaśyapamīreṣu
Notes
  • ¹Vedic

Descendants[edit]