कुटी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Borrowed from a substrate, perhaps from Dravidian (compare Malayalam കുടിൽ (kuṭil)), whence also कोट (koṭa).

Pronunciation[edit]

Noun[edit]

कुटी (kuṭī) stemf

  1. hut, cottage, house, hall, room

Declension[edit]

Feminine ī-stem declension of कुटी (kuṭī)
Singular Dual Plural
Nominative कुटी
kuṭī
कुट्यौ / कुटी¹
kuṭyau / kuṭī¹
कुट्यः / कुटीः¹
kuṭyaḥ / kuṭīḥ¹
Vocative कुटि
kuṭi
कुट्यौ / कुटी¹
kuṭyau / kuṭī¹
कुट्यः / कुटीः¹
kuṭyaḥ / kuṭīḥ¹
Accusative कुटीम्
kuṭīm
कुट्यौ / कुटी¹
kuṭyau / kuṭī¹
कुटीः
kuṭīḥ
Instrumental कुट्या
kuṭyā
कुटीभ्याम्
kuṭībhyām
कुटीभिः
kuṭībhiḥ
Dative कुट्यै
kuṭyai
कुटीभ्याम्
kuṭībhyām
कुटीभ्यः
kuṭībhyaḥ
Ablative कुट्याः / कुट्यै²
kuṭyāḥ / kuṭyai²
कुटीभ्याम्
kuṭībhyām
कुटीभ्यः
kuṭībhyaḥ
Genitive कुट्याः / कुट्यै²
kuṭyāḥ / kuṭyai²
कुट्योः
kuṭyoḥ
कुटीनाम्
kuṭīnām
Locative कुट्याम्
kuṭyām
कुट्योः
kuṭyoḥ
कुटीषु
kuṭīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms[edit]

Descendants[edit]

References[edit]

  • Turner, Ralph Lilley (1969–1985) “kuṭī”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press